पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/260

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१५
साधनपादो द्वितीयः


सैव देशावच्छिन्ना-न तीथें हनिष्यामीति । सैव कालावच्छिन्ना-न चतुर्दश्यां न་ पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्नादेवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥

[ सूत्रम् ]

शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥

[ भाष्यम् ]

 तत्र शौचं मृञ्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् । आभ्यन्तरं चित्तमलानां आक्षालनम् । संतोषः संनिहितसाधनाश्चासादधि -

[ विवरणम् ]

{{gap}}सैवाहिंसा देशावच्छिन्ना कथमू? न तीर्थे प्रयागादौ हनिष्यामीति । तीर्थेष्वहिंसा च तीर्थादन्यं देशं न व्यश्नुत इति असार्वभौमी ।

सैव च कालावच्छिन्ना यथा---न चर्तुदश्यां न पुण्येऽहनीति । चतुर्दश्यादिकालादन्यं कालं न व्यश्नुत इति साप्यसार्वभौमी ।

 त्रिभिः अपि जातिदेशकालैः उपरतस्य तस्यैव मत्स्यबन्धकस्य समयावच्छिन्ना समयः कर्तव्यतानियमः, कथम् ? देवब्राह्मणार्थं हनिष्यामि नान्यथेति, श्राद्धादिसमयभूमिमनश्नुवाना वर्तत इति साऽपि न सार्वभौमी । यथा च क्षत्रियस्य युद्ध एव हिंसा नान्यत्रेति समयावच्छिन्नस्यैवोदाहरणम् ॥

 ये पुनरेते यमाः जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः, ते सर्वथैव परिपालनीयाः सर्वभूमिषु जात्यादिषु सर्वविषयेषु सर्वप्राणिषु सर्वथैवाविदितव्यभिचाराः विना व्यभिचारेण, ते चेत्थं विशिष्टाः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥

 शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः । तत्र शौचं मृदादिजनितम् आदिशब्दादुदकं च । मेध्याभ्यवहरणानि च घृतपय-आदीनि भक्षणानि । चशब्दात् मेध्यदर्शनश्रवणादीनि च । बाह्ममेतच्छौचम्॥

 आभ्यन्तरमधुनोच्यते-चित्तमलानां कामक्रोधादीनां तत्प्रतिपक्षभावनासलिलैः आक्षालनम् ॥