पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/258

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ॥ तत्र ‌-

[ सूत्रम् ]

 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ३० ॥

[ भाष्यम् ]

 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभेिद्रोहः । उत्तरे च यमनियमास्तन्मूलाः तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते । तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तम्-स खल्वयं ब्राह्मणो यथा यथा व्रतानिबहूनि समादित्सते, तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानः तामेवावदातरूपामहिंसां करोति ।

[ विवरणम् ]

 यदन्यत्रोच्यते -  "स्थानासनविधानानि योगस्य विधयेऽपि वा ।  व्याक्षेपजनकाः सर्वे न ते योगस्य हेतवः ॥  सर्वदोषपरित्यागः समाधिश्चेति तद्द्वयम् ॥  निर्णय[यात्। ]योगहेतुः स्याद्भवति वान्यत्र वा [भवत्वन्यन्त्र वा भवेत्] ॥" इति ।

 तत्समाधिसर्वदोषपरित्यागयोः प्राधान्यात् तत्स्तुत्यर्थम्, नासनाद्यङ्गप्रतिषेधार्थम् । यथाक्रममेषां यमादीनामनुष्ठानं स्वरूपं च वक्ष्यामः - स्वरूपे हि अनवगते नानुष्ठातुं शक्यमिति ॥ २९ ॥

 तत्र तेषु यमादिषु प्रथमं यमा व्याख्यायन्ते--अहिंसासत्यास्तेयब्रह्मचर्या परिग्रहा यमाः । तत्राहिँसा सर्वथा सर्वात्मना सर्वप्रकारेण, सर्वभूतानामनभिद्रोहः सर्वभूतानां स्थावरजङ्गमानां अनभिद्रोहोऽपीडनम् ॥

 यमनियमानामहिंसा प्रधानभूता कायवाङ्मनसैः सर्वात्मना करणीयेति दर्शयति--उत्तरे च यमाः सत्यादयः तन्मूलाः अहिंसाप्रयोजनाः अहिंसार्थाः तत्सिद्विपरतथैव अहिंसासिद्धितत्परत्वेन प्रतिपाद्यन्ते । किमुक्तं भवतीत्याह-तदवदात्[रूप ]करणायोपादीयन्ते अहिंसाशुद्धिप्रतिपादानायोपादीयन्ते ॥ {{gap}}तथा ह्युक्तम्--स खल्वयं ब्राह्मणो यथा यथा बहूनि व्रतानि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यः हिंसामूलेभ्यः हिंसाकारणेभ्यः निवर्तमानस्तामेवावदातरूपामहिंसां करोति इति ॥