पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/256

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१०
पातज्ञलयेोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः । वियोगकारणं तदेवाशुद्धेः । अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे, द्वेषो दुःखत्वे, रागः सुखत्वे, तत्वज्ञानं माध्यस्थ्ये । धृतिकारणं शरीरमिन्द्रियाणाम् । तानि च तस्य । महाभूतानि शरीराणाम् । तानि च परस्परम् । सर्वेषां तैर्यग्यौनमानुषदैवतानि च, परस्परार्थत्वादित्येवं नव कारणानि ।

[ विवरणम् ]

{{gap}}प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः धर्म इव सुखस्य । तदेवाशुद्धेर्वियोगकारणं परशुरिव छेद्यस्य ॥

 अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्य । सुवर्णं हि भित्त्व वर्धमानकमन्यं करोति । तथा वर्धमानकं भित्वा अन्यदाभरणान्तरं करोति । तथाऽन्यदिति ॥

 एवमेकस्य ’स्त्री' इति प्रत्ययस्यापि अविद्या कारणं मूढत्वे । द्वेषस्तस्यैव स्त्रीप्रत्ययस्य दुःखत्वे कारणम् । तथा रागः सुखत्वे । तथा तस्यैव माध्यस्थ्ये हेयोपादेयशून्यतायां विवेकयुक्तं ज्ञानं कारणम् । एवमेकः स्त्रीप्रत्यय: सुवर्णवदनेकधा मूढत्वदुःखत्वसुखत्वमाध्यस्थ्यादिभेदैर्भिद्यते॥

 धृतेः कारणम् ॥ धारणं धृतिः, तस्याः कारणं शरीरमिन्द्रियाणाम् । न हि शरीरमप्राप्येन्द्रियाणि धृतिं लभन्ते । तानि चेन्द्रियाणि तस्य शरीरस्य धृतिकारणं भवन्ति । इन्द्रियवृत्तिद्वारेण हि शरिरं ध्रियते ।

 तथा महाभूतान्याकाशादीनि शरीराणां धृतिकारणम् । महाभूतारब्धानि हि शरीराणि ब्रह्मादिस्तम्बावसानानि[तानि च]परस्परम् उपकार्योपकारकत्वद्वारेण धृतिकारणम् ॥

 तथा सर्वेषां पदार्थानां तैर्यग्यौनमानुषदैवतानि धृतिकारणम् । कुतः ? परस्परार्थत्वात् । तैर्यग्यौनं मानुषदैवतयोर्वाहनदोहनहविरादिभिरुपकुर्वत् धृतिकारणम् ।

 तथा मानुषं इज्यारक्षणादिभिर्दैवतैर्यग्यौनयोः धृतिकारणम् । तथा दैवमितरयोः शीतोष्णप्रवर्षणादिना धृतिकारणम् ॥