पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/244

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९८
पातञ्जलयोगसूत्रभाष्यविवरणे

[भाष्यम्]

 अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पतिबीजम् ?

 किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः ? यत्रेदमुक्तम्-प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् । तथा गत्यैव वर्तमाने विकारनित्यत्वादप्रधानं स्यात् । "उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते, नान्यथा । कारणान्तरेष्वपि कल्पितेष्वेष समानश्चर्चः ॥

[ विवरणम् ]

 अथाविद्या स्वचितेन सह निरुद्धेति । अत्र ह्याविद्याया अदर्शनस्य च केनचिदंशेन भेदं मन्यमानो विकल्पयति । कथम् ? अनिरुद्धा ह्माविद्या दृश्यमानत्वाद्दर्शनमेव । या तु निरुद्धा चित्तेन सह प्रलीना स्वकारणे । स्वचित्तस्योत्पतिबीजमुत्पत्तिकारणं सा न दृश्यत इत्यदर्शनमित्यभिमानः ! ततश्चानिरोधावस्थाया दर्शनत्वंप्रसङ्ग इति दुष्ट एवायं पक्षः स्यात् । अथ तु निरोधानिरोधावस्थयोरप्यदशर्नमेव, तथा सत्यभिमतसिद्धिरित्यदोष एव । किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः । किमेतददर्शनमिति न संबध्यते । कथं तर्हि संबन्धः? उच्यते-तत्राविद्या स्वचित्तसहनिरुद्धा चित्तस्योत्पत्तिबीजामित्युक्तं, तत इदमर्थात् सिद्धम्-चित्तं स्वकारणे निरुध्यते पुनश्चोत्पद्यत इति । ततश्चेदमपि सिद्धमर्थाच्चित्तस्य कारणमपि स्थित्या गत्या च वर्तत इति । ततश्चैतद्विस्पष्टीकरणार्थं पृच्छति ॥

  स्थित्यर्थो गुणानां साम्यवस्थाहेतुः संस्कारः स्थितिसंस्कारः । तस्य क्षये स्थितिसंस्कारक्षये गतिर्महदाद्याकारेण प्रवृत्तिस्तदर्थः संस्कारो गतिसंस्कारः तस्याभिव्यक्तिरित ।

 यदि स्थित्या गत्या च वर्तते, ततः को दोषः स्यात्तदुदाहरणेन दर्शयति-- यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणात् महदाद्याकारेणापरिणामादप्रधानं स्यात् । यतः प्रधत्ते विकारानिति प्रधानम् । तेन विकाराणां अप्रधातृत्वादप्रधानं स्यात् ।

 तथा गत्यैव वर्तमानं नित्यं विकाररूपेणैव वर्तमानं विकारनित्यत्वान्न विकारान् प्रधत्त इति कारणत्वहानेरप्रधानं स्यात् | उभयथा वृत्तिः गत्या स्थित्या च वर्तनं वृत्तिर्यस्य प्रधानस्य तदुभयथावृत्ति व्यवहारं प्रधानत्वव्यवहारं कारणत्वव्यवहारं लभते । नान्यथा प्रधानत्वे प्रधानस्य । कारणान्तरेष्वपि पुरुषश्चरपरमाण्वादिषु परकल्पितेषु समानश्चर्चः तुल्यविषयः

1. 'उभयथावृत्ति व्यवहारं?' इति विवरणानुसारी पाठः ।