पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/242

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९६
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्त्तम् । नात्र दर्शनं मोक्षकारणम्, अदर्शनाभावादेव बन्धाभावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम् ।

 किं चेदमदर्शनं नाम ?

[ विवरणम् ]

संयोगस्तस्माद्दर्शनकार्यावसानः संयोगः तेन पुरुषसंयोगवद्दर्शनं वियोगस्य कारणमित्युक्तम् । गुणपुरुषान्तरदर्शनं प्रधानपुरुषवियोगस्य कारणमित्युक्तं, कार्यस्य दर्शनेन पर्यवसितत्वात् ॥

 संसारिसंसारहेतुयाथात्म्यदर्शनं दुःखदुःखिसंयोगहेतुनिवर्तकं, दुःखिदुःखोहतुयाथात्म्यविषयत्वात् , रोगिरोगहेतुयाथात्म्यदर्शनवत् ।

 अविद्या द्रष्टृदृश्ययोः संयोगकारणं, दुःखनिमित्तसंयोगहेतुत्वात्, रोगहेतुसंयोगनिमित्तमिथ्याज्ञानवत् । द्रष्ट्रदृश्यसंयोगो मिथ्याज्ञानपूर्वक:, दुःखहेतुत्वात् , रोगिरोगहेतुसंयोगवत् | यस्माद्दुःखिदुःखहेतुयाथात्म्यविषयं दर्शनं, तस्मात्तदन्यथाविषयस्यादर्शनस्य प्रतिद्वन्द्वमित्यदर्शनं संयोगनिमित्त मित्युक्तं तस्य हेतुरविद्येति । दुःखनिमित्तत्वाच्च संयोगस्य ॥

 यस्माददर्शनमेव निवर्तयति दर्शनं नान्यत्कार्यं करोति, तस्मान्नात्र दर्शनं मोक्षकारणम्' अदर्शनाभावादेवार्थाददर्शनकार्यस्य दुःखहेतोर्बन्धस्या भावः, स मोक्षः । न पुनर्बन्धाभावव्यतिरेकेण भावयितव्यो मोक्षः । ततश्च मोक्षस्य नित्यत्वसिद्धिः ।

 दर्शनस्य भावे द्रष्ट्रदृश्यविषयस्य दर्शनस्य भावे तद्विषयस्यादर्शनस्य नाशः। दर्शनादर्शनयोरेकत्र विरोधात् तिमिररविकिरणजालयोरिव । अतो दर्शन कैवल्यकारणमुक्तम्-'विवेकख्यातिरविप्लवा' हानोपायः' इति ॥

{{gap}}किंचेदमदर्शनं नाम? ननु चोक्त्तमविद्यैव । सा चामित्रागोष्पदवदिति विद्याविपर्ययेण° व्याख्याता । सत्यमेवं, किन्तु शास्रगता विकल्पा दर्शयिष्यन्ते  1. यो. सू. पा. 2. सू. 26.

 2. यो. सू. पा. 2. सू. 5.