पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/240

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । २१ ॥  स्वरूपहानादस्य नाशः प्राप्तः ! न तु विनश्यति | कस्मात् ?

[ सूत्रम् ]

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥

[ भाष्यम् ]

 कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि, नाशं प्राप्तमपि, अनष्टं, तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान् पुरुषान् प्रति न कृतार्थमिति, तेषां दृशेः कर्म, विषयतामापन्नं लभत एव पररूपेणात्मरूपमिति ।

[ विवरणम् ]

 सूत्रप्रयोजनमाचष्ट इदानीम्--ततश्च तादर्थ्यस्य नियतत्वात् कारणात् पुरुषरूपेण प्रतिलब्धात्मकं प्राप्तचैतन्योपग्रहरूपं सद्भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगापवर्गव्यतिरेकेण कर्तव्याभावात्॥ २१ ॥

 सूत्रसम्बन्धं करोति--यं पुरुषं प्रति चरितार्थं दृश्यं, तं प्रति दृशिकर्मतां नापत्स्यत इति स्वरूपहानम्, अतश्च स्वरूपहानादस्य विनाशः प्राप्तः । न तु विनश्यति सर्वात्मना । कस्मात्? को हेतुः ? प्रधानानां प्रतिपुरुषं बहुत्वात् कृतार्थं प्रति नष्टमेवेति मन्यते ॥

 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतार्थं यं पुरुषं प्रति भोगापवर्गनिर्वर्तनेन कृतप्रयोजनं तमेकं पुरुषं प्रति पुनः कार्यकरणरूपेणाप्रवर्तनाद्भावाभावयोरविशेषान्नष्टमपि । अस्य व्याख्यानं नाशप्राप्तमपीति । अनष्टं तदन्यपुरुषसाधारणत्वात् । यान् प्रत्यकृतार्थं तान् प्रत्यनष्टम् ॥

 कथमनष्टमित्याह--कुशलपुरुषान् प्रति नाशप्राप्तं भोगापवर्गप्रदानेन कुशलपुरुषान् प्रति कृतप्रयोजनम्। अकुशलपुरुषान् प्रति अकृतार्थं भोगापवर्गयोः कर्तव्ययोरकृतत्वात्तेषामकुशलानां दृशेः त एव दृशिस्तस्याः कर्मतां दृश्यतामापन्नं लभत एव पुरुषरूपेण पुरुषनिर्भासतया आत्मरूपमिति । अतश्च साधारणत्वादेकमेव प्रधानं पृथिव्यादिवत् । कार्यकरणानां च भिन्नत्वात् पुरुषाणां नानात्वं सिद्धम् । सुखदुःखनानात्वाच्च पुरुषभेदसिद्धिः ॥