पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/227

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८१
साधनपादो द्वितीयः



[ भाष्यम् ]

 यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति । एतेन 'ग्रहणधारणोहापोहतत्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः, स हि तत्फलस्य भोक्तेति ॥ १८ ॥

[ विवरणम् ]

 उपपन्नान् गौणानेव बौद्धप्रत्ययाकारेण परिनिष्पन्नान् पश्यन् उपलभमानो नाहं न ममेत्येवं न दर्शनमितोऽन्यत् सम्भवति सम्यग्दर्शनमिति न शङ्कते । नास्त्येवान्यत् सम्यग्दर्शनमिति मन्यते ॥

 तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्विनिर्वर्तितौ बुद्धावेव वर्तमानौ । अन्यकृतस्याप्यन्यत्र वृत्तिदृष्टा यथा रजककृतो वस्त्रराग इति कथं पुरुषेऽपदिशयेते? इति तौ बुद्धावेव वर्तमानौ पुरुषेऽपदिश्येते इति कुत एतत्? स हि तत्तत्फलस्य भोक्तेति सम्यङ्मिथ्याप्रत्यययोरुपलब्धेति ॥

 दृष्टान्तेन व्याख्यातमर्थं निगमयति--यथा विजयः पराजयो वेति । बुद्धेरेवार्थापरिसमाप्तिर्बन्ध इति । यावत् समाप्तौ कर्तव्यौ भोगाऽपवर्गाविति बुद्धिर्मन्यते तावद्बन्धः । तदर्थावसायो मोक्षः । तस्या एव बुद्धेरर्थावसायः कर्तव्यसमाप्तिः । यदा आत्मविलक्षणं बन्धमोक्षासम्बन्धिनं पुरुषमीक्षते नास्य कर्तव्यमस्तीति, स कर्तव्यावसायो बुद्धेर्मोक्ष इति ॥

 एतेन ग्रहणधारणविज्ञानोहापोहक्रियावचनयथान्यायावधारणाभिनिवेशाः पुरुषेऽध्यारोपितसद्भावा इति ज्ञेयाः । प्रल्ययत्वाविशेषात् बुद्धिधर्माः बुद्धावेव वर्तमानाः बुद्धिकृताः पुरुषेऽध्यारोपितसद्भावाः पुरुषो गृह्णाति पुरुषो धारयतीत्येवमेव पुरुषे अध्यारोप्यन्ते ॥


1. ‘ग्रहणधारणाविज्ञानोहापोहक्रियावचनयथान्यायावधारणाभिनिवेशाः? इति विवरणाभिमतो भाष्यपाठः ।