पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/223

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७७
साधनपादो द्वितीयः

[ भाष्यम् ]

 एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगवियोगधर्माणः इतरेतरोपाश्रयेणोपार्जितमूर्तयः *परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः

[ विवरणम् ]

 तत्राक्रियाशीलयोरपि सत्त्वतमसोर्नित्यं क्रियाशीलेन रजसा संयोगाद्रजःक्रिययैव क्रियावत्त्वं स्थितिप्रकाशयोरपीति तत्क्रियोपचारेण प्रकाशशीलं सत्त्वं स्थितिशीलं तम इति व्यपदिश्यते । स्थितिप्रकाशयोरात्मलाभस्य रजःक्रियापूर्वत्वाच्चलतोरेवाभिव्यक्तेस्ताच्छील्यं सत्त्वतमसोरुच्यते ॥

 तत्र प्रकाशशीलं यत्तत्सत्त्वम् । क्रियाशीलं प्रवृत्तिशीलं रजः । स्थितिशीलं वरणशीलं नियमशीलं तम इत्येते गुणा: परस्परोपरक्तप्रविभागाः परस्परेणोपरक्त: प्रविभागो भेदो येषां गुणानां ते परस्परोपरक्तप्रविभागाः ॥

 यथा प्रकाशशीलमिति सत्त्वमुच्यतेऽत्रैव । रजःक्रियोपरञ्जनात् सर्वावभाससमर्थस्यापि सत्त्वस्य नियतप्रकाशत्वं तमउपरक्तत्वेन । तथा रजसोऽपि प्रवृत्त्यभिव्यक्तिः सत्त्वोपरागेण ! नियतप्रवृत्तित्वं तु तमउपरागेण ! तथा तमसोऽपि स्थित्यभिव्यक्तिः सत्त्वोपरागेण ! स्थितिशीलत्वं रजउपरागेण । स्थितिस्तु स्वत एव । रजसेऽपि प्रवृत्तिः स्वतः । सत्त्वस्यापि प्रकाशः स्वतएव ! इत्थमेवान्येष्वपि कार्येषु सत्वादीनामितरेतरोपरागो द्रष्टव्यः ॥

 संयोगवियोगधर्माणः । संयोगश्च वियोगश्च संयोगवियोगौ, तौ धर्मौ येषां ते संयोगवियोगधर्माणः । कस्मिंश्चित् कार्ये आरभ्यमाणे गुणप्रधानभावेनान्योन्यं संयुज्यन्ते । तथैवारब्धकार्यविरोधिधर्मान्तरोदये परस्परं वियुज्यन्ते ॥

 इतेरेतरोपाश्रेयणोपार्जितमूर्तयः-महदादिस्तम्बपर्यन्ता मूर्तय इतरेतरोपाश्रयेणोपार्जिता धर्मधर्मिलक्षणा यैस्ते इतरतरोपाश्रयेणोपार्जितमूर्तयः ॥

 परस्परतो भिन्ना अपि-परमार्थतोऽन्योन्यतोऽन्येऽपि । असम्भिन्नशक्‍तिप्रविभागाः-अत्यन्तं व्यावृत्तकार्यारम्भाभिमुख्यसामर्थ्यप्रभेदाः ॥


1. 'परस्परतो भिन्ना अपी*ति विवरणाभिमतो भाष्यपाठ: । 23