पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/221

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
पातञ्जलयोगसूत्रभाष्यविवरण

[ भाष्यम् ]

 कारणमित्यर्थ: । तथा चोक्तम्-“तत्संयोगहेतुविवर्जनात् स्यादयमात्यन्तिको दुःखप्रतीकारः । कस्मात् ? दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् । तद्यथा-पादतलस्य भेद्यता, कण्टकस्य भेतृत्वं, परिहारः कण्टकस्य पदाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽविष्ठानम् , °एतद्द्वयं यो वेद लोके सं तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति । कस्मात् ? त्रित्वोपलब्धिसामर्थ्यात्’ इति । अत्रापि तापकस्य रजसः सत्वमेव तप्यम् ।

[ विवरणम् ]

{{gap}}तथा चोक्तं तन्त्रे-तत्संयोगहेतुविवर्जनात् तयोर्बुद्धिपुरुषयोः संयोगस्तस्य हेतुरविद्या तद्विवर्जनात् । कथं विवर्जनम् ? विद्यया सम्यग्दर्शनेन तत्प्रतिपक्षेण निवर्तनात् । तस्मात्तत्संयोगहेतुविवर्जनात् आत्यन्तिकोऽत्यन्ताय प्रभवति दुःखप्रतीकारः । कोऽसौ ? यत्सम्यग्दर्शित्वम् ॥

 कथमेतदिति, प्रसिद्धं दृष्टान्तमाह--तद्यथा--पादतलस्य भेद्यता सुकुमारतरत्वात् । कण्टकस्य भेतृत्वं कर्कशस्वभावत्वात् । तत्संयोगो विशिष्टो दुखहेतुरित्यर्थसिद्धम् । तत्र कण्टकव्यथादुःखस्य परिहारः कण्टके पदा पादेन अनधिष्ठानम् अनाक्रमणम् । अथाधिष्ठानकारणं चेदस्ति पादत्राणव्यवहितेन वा पदधिष्ठानम् । एतद्द्वयं यो वेद भेद्यभेतृद्वयं परिहारद्वयं वा यो वेद लोके स तत्रान्यतरं परिहारमारभते । स तत्र प्रतीकारमारभमाणो भेदजं कण्टकभेदजनितं दुःखं नाप्नोति ॥  तथेहापि पुरुषः सत्त्वद्वारेण कण्टकस्थानीयं प्रधानम्, तयोर्विशिष्टः संयेगोऽविद्यानिमित्तो दुःखकारणम् , दुःखपरिहारोऽप्ययम्--गुणगौणेभ्यः प्रधानमात्रविशेषेभ्यो दृश्येभ्यो निरपेक्षता, सम्यग्दर्शनेन प्रयोजनाभावं बुद्वा पुरुषस्याविक्रियत्वात् कण्टकाधिष्ठानवच्छरीरारम्भिणो वा कर्मणो नियतवदनीयत्वादवश्यं फलदायित्वं बुद्ध्वा अप्रार्थितोपनतानां शब्दादीनां सम्यग्दर्शनव्यवहितेन सत्वेन भोगः । एवं परिहारं सञ्जानानः कण्टकभेददुःखपरिहारमिव संसारदुःखं नाप्नोति ॥


1. पञ्चशिखेन । 2. ’एतत्त्रयं’ इति पाठान्तरम् ।