पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/220

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७३
साधनपादो द्वितीयः

[ भाष्यम् ]

 तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः । अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोर्दृग्दर्शनशक्त्योः अनादिरर्थकृतः संयोगो हेयहेतुः, दुःखस्य

[ विवरणम् ]

{{gap}}तदेतद्दृश्यमयस्कान्तमणिकल्पम् अयसोऽपि क्रियार्थेनैवोपकर्ताऽय स्कान्तमणिर्यथा, तथा पुरुषस्य पुरुषार्थेन द्विविधेन भोगापवर्गलक्षणेनोपकर्तृत्वादयस्कान्तमणिरिव स्वं दृशिरूपस्य चितिस्वरूपमात्रस्य स्वामिनः |

 कथं स्वमित्यत आह--कर्मविषयत्वमापन्नं कर्मैव विषयः कर्मविषयः, कर्मत्वापत्तिरेव । विषयो दृशिरूपस्य दृश्यतामापन्न इत्येतत् । कथम्भूतं सत्कर्मविषयतामापद्यत इति तद्विशेषणार्थमाह -अन्यस्वरूपेण प्रतिलब्धात्मकमिति ।

 अन्यस्वरूपेण स्वपरपुरुषरूपेण शब्दादिरूपेण च प्रतिलब्धात्मकं प्रतिलब्धविशेषरूपं प्रतिलब्धपुरुषशब्दादिविशेषस्वभावं पुरुषस्वरूपेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नमपवर्गार्थेन स्वं भवति । शब्दाद्याकारेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नं भोगार्थेन स्वं भवति।

 ननु कथं स्वतन्त्रस्य स्वत्वम् । न हि किञ्चित् स्वतन्त्रं स्वयं व्याप्रियमाणमन्यदपेक्षते । यदपि स्वव्यापारानुनिष्पादिपुरुषार्थरूपं, तदपि स्वभावादेव। न पुरुषनियोगकारि । तस्मात् स्वतन्त्रस्य सतः स्वत्वं न युक्तमित्यत आह- स्वतन्त्रमपि पुरुषार्थद्वयकर्तृत्वेन परार्थत्वात् परतन्त्रम् । ततश्च स्वमेव ।

 तयोर्दृग्दर्शनशक्त्योरिति द्रष्टृदृश्ययेरित्युपक्रम्य दृग्दर्शनशक्त्योस्त्युपसंहारः, बुद्धिपुरुषसंयोगस्य बुद्ध्युत्पत्त्यनन्तरभावित्वादादिमत्त्वमाशङ्क्य तदनादिमत्त्वप्रदर्शनार्थं क्रियते । दृग्दर्शनशक्त्योरनादिः संयोगः । धर्मिणां नित्यत्वात् नित्यसम्बन्धोपपत्तेस्तच्छक्त्योरपि द्रष्टृदृश्यत्वलक्षणोऽनादिः संयोगोऽर्थकृतः पुरुषार्थप्रयोजनवश इत्यर्थ: ॥

 तथा च सत्यनादित्वेऽपि प्रयोजननिवृत्तौ संयोगनिवृत्तिरुपपद्यते । धर्मिणां तु स्वरूपसंयोगः सत्तामात्रेण न प्रयोजनकृत इति नित्य एव । धर्ममात्राभिस्त्वनित्याभिरनित्यः संयोगः । स तु बुद्धिपुरुषसंयोगो हेयहेतुः दुःखस्य कारणम् इत्यर्थः ॥