पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/219

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७२
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते--

[ सूत्रम् ]

 द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥

[ भाष्यम् ]

 द्रष्टा बुद्धे प्रतिसंवेदी पुरुषः । दृश्याः बुद्धिसत्वोपारूढाः सर्वे धर्माः ।

[ विवरणम् ]

 वर्तमानजन्मयियतिषायां सम्यग्दर्शनमशक्यविनियोगत्वादनर्थकं स्यात् । मुक्तबाणवत् प्रवृत्तफलत्वाद्वर्तमानदुःखस्य । भविष्यति पुनरप्रवृत्तत्वाद्वीजनिरोध उपकल्पत इति सम्यग्दर्शनार्थवत्त्वम् । स्वविषयो हि सम्यग्दर्शनस्य स इति ॥ १६ ॥

 तदेतच्छास्त्रं चतुर्व्यूहमभिधीयत इत्युक्तम् । एकश्चतुर्षु व्यूहः प्रतिपादितः हेयं दु:खमनागतमिति । इदानीं द्वितीयो व्यूहः तस्य दुःखस्य कारणं, हेतुः प्रतिनिर्दिश्यते ॥

 ननु निर्दिष्टमेव दुःखकारणमिति, तथैवोपसंहृतमन्ते--तस्यैतस्य महतो दु:खसमुदायस्य प्रभवबीजमविद्येति । सत्यमेवम् । किन्तु दु:खस्वरूपमात्रं तत्कारणस्वरूपमात्रं च पूर्वं निर्दिष्टम् । न च तत्स्वरूपमात्रे, इति तत्कारणे निर्दिश्यते । द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥  द्रष्टा च दृश्यं च द्रष्टृदृश्ये । तयोर्द्रष्टृदृश्ययोरिति । द्रष्टृदृश्यसंयोग इति तु वक्तव्ये पृथग्विभक्तिग्रहणं तयोर्भिन्नजातीयत्वख्यापनार्थम् । भोक्तृभोग्ययोः स्वस्वामिनोः प्रधानपुरुषयोरिति वा सूत्रयितुं शक्यत एव । तथापि द्रष्टृदृश्यग्रहणमनेन द्रष्टृदृश्यत्वेनैव संयोगो नान्यथेत्येवमर्थम् ॥

 द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषो वक्ष्यमाणलक्षणः । प्रतिसंवेदितुं शीलमस्य स प्रतिसंवेदी ! कस्य ? बुद्धेरिति । दृश्या बुद्धिः अन्तःकरणं प्रत्ययरूपेण ॥

 ननु च शब्दादयोऽपि विषया दृश्या एवेत्यत आह-सत्वोपारुढाः सर्वे धर्माः शब्दादयो बुद्धिसत्वमुपारूढा बुद्धिप्रत्ययाकारा एव दृश्या न स्वतः । स्वतश्च दृश्यत्वे ज्ञाताज्ञातविषयत्वं पुरुषस्य स्यात् । सदा ज्ञातविषयत्वं च पुरुषस्य न्यायेन स्थाप्यते । तस्माद्बुद्धयुपारूढा एव सर्वे धर्मा दृश्याः ॥