पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/213

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते ।

[ विवरणम् ]

 दर्शयति । योगं योगफलं च सर्वमेव दुःखं पश्यन् सम्यग्दर्शनैकशरणं प्रतिपद्यते । तथा च वक्ष्यति--"[१]तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्" इति ॥

 इतश्च सर्वं दुःखं विवेकिनः । कुतश्च १ गुणवृत्तिविरोधाच्चापि। ननु च किमर्थं सूत्रे पृथग्विभक्तिक्रिया ? यावता परिणामतापसंस्कारगुणवृत्तिर्विरोधैरित्येव कर्तव्यम् । नैष दोषः । सुखदुःखानुभवतद्वासनाः सर्वाजनप्रसिद्धा इति परिणामतापसंस्कारदुःखैरिति निर्दिष्टाः । तत्कारणविभागज्ञानविशारदस्यैव विवेकप्रकर्षवतो गुणवृत्तिविरोधा विज्ञेया इति पृथक्करणम् । सर्वदुःखहेतुत्वसामान्यात्चेकसूत्रविन्यासः ॥

 गुणाः सत्त्वादयः , तेषां वृत्तयो गुणवृत्तयः, तासां विरोधाद्गुणवृत्ति- विरोधात् । ते च गुणा अन्तःकरणाद्याकारसन्निविष्टाः । तेषां गुणप्रधानभावेनाभिन्नपरिणामत्वाच्च विरुद्धवृत्तित्वं भवति । अन्यतमवृत्तिरुद्भवन्त्याऽन्यतमव्यृत्त्याऽभिभूयते ॥

 एवं त्रयाणामपि प्रतिक्षण(पक्ष)मन्योन्यवृत्तितिरस्कार इतरेतरवृत्त्युद्भावित्वं च । न सुखदुःखमोहात्मकानां गुणानामन्यतमवृत्तिलाभोऽन्यतमाननुसंहितः । तत एतत्सिद्धं भवति-यदा दुःखात्मकं रज उद्भवति, तदा दुःखत्वादेव तद्वृतेर्न दुःखमिति वक्तव्यम् । सत्त्वतमसोरपि रजोऽनुगतिरस्त्येवेतेि तयोरपि दुःखत्वमेव । सत्त्वतम-प्रवृत्तिनिवृत्त्योरपि रजोव्यापारानुजत्वाद्दुःखत्वमेव सर्वस्येति ।

 एतदुपव्याचष्टे--प्रख्याप्रवृत्तिस्थितिशीलाभिर्वृत्तिभिर्गुणाः परस्परानुग्रहतन्त्राः परस्परविरुद्धा अपि परस्परोपकार्योपकारकभावेन तैलवर्त्यग्निवत् शान्तं सात्त्विकं घोरं राजसं मूढं तामसं प्रत्ययं त्रिगुणमेवारभन्ते । इ(तरे)तरयोरङ्गभावेनानुगतत्वाद्यदा सात्त्विकः शान्तः प्रत्यय उद्भूतः सोऽनन्तरमेवोद्बुभूषता तमोऽनुसंहितेन घोरेण राजसेन प्रत्ययेन हन्यते ॥


  1. यो. सू. पा. 3. सू• 50.