पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/210

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६३
साधनपादो द्वितीया:

[ भाष्यम् ]

 सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते, ततः परमनुगृहात्यपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते ।  का पुनः संस्कारदु:खता ? सुखानुभवात्सुखसंस्काराशयो दु:खानुभवादपि दुःखसंस्काराशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दु:खे वा पुनः कर्माशयप्रचय इति ।  एवमिदमनादि दु:खस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ।

[ विवरणम् ]

 तेन च दुःखेन परितप्यमानः सुखसाधनानि चन्दनादीनि प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते चेष्टते । तच्च परिस्पन्दनं परानुग्रहाय परपीडनाय वा भवति । ततः परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स च परानुग्रहपीडाकृतो धर्माधर्माख्यः कर्माशयो लोभान्मोहाच्च प्रभवतीत्येषा तावत् तापदु:खता द्राघीयसी विप्रसृता । एवं पश्यतो विवेकिनः सर्वमेवाश्रयविषयनिमित्तैर्दुःखमिति |

 अधुना ह्लादपरितापानुभवजनितसंस्कारदुःखमुच्यते---का पुनः संस्कारदु:खता? सुखानुभवात् सुखसंस्काराशय, दुखानुभवादपि दुःखसंस्काराशयः । सुखदुःखयो रागद्वेषानुविद्धत्वात्तत्संस्काराशयावपि रागद्वेषानुविद्धौ । एवं कर्मणो विपाके जात्यायुर्भोगाख्येऽनुभूयमाने सुखदुःखे भवतः ॥

 ततोऽपि सुखदु:खानुभवसंस्काराशय: यथा नैरन्तर्येण सुखदु:खानुभवस्तथैव तदनुभवसंस्कारावपि रागद्वेषानुविद्धौ निरन्तरतया भवतः । तौ च संस्काराशयौ क्रियाया उपभोगस्य चाङ्गीभवतः । एवं संस्काराशयस्य दुःखहेतुत्वम्। संस्कारहेतुकं संस्कारदु:खं, तथा च तत्संस्कारदुःखता । न ह्यस्मरन्नुपभोगाय क्रियायै वा साधनमुपादत्ते । स्मृतेश्च संस्कारनिमित्तत्वमुपपादितम् |

 यद्यपि संस्कारस्य स्वरूपतो दुःखता नास्ति, तथापि संस्कारस्य दु:खहेतुतां जानतो विवेकिन: सत्तामात्रेण दु:खत्वं, भक्षितमात्रविषवत् |इत्थमेतैः परिणामतापसंस्कारहेतुभिः सर्वमेव दुःखमित्यनादिदुःखस्रोतो योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ॥