पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/207

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा, नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् ।

[ विवरणम् ]

 तथा च सर्वमिदं दुःखमिति तितिक्षेदिति सोऽपि विवेकी स्यात् । तस्माद्यद्यपि तापकाले दुःखमात्रं पश्यन्ति, तथाऽपि न तत्साधनादि सर्वं दुःखमिति मन्यन्ते निर्विवेकिनः । यस्य पुनः परिणामदुःखहेतुदर्शनं तस्य विवेकिनः सर्वमेव दुःखम् ।

 तत्र तावत्परिणामदुःखतां व्याचष्टे--सर्वस्यायं रागानुविद्धः । सर्वस्येत्यनेन सर्वप्राणिप्रसिद्धत्वादव्यभिचारिप्रत्यक्षावगम्यत्वं दर्शयति । चेतनाचेतनाधीनः पुत्रपशुहिरण्यादिसाधनायत्तः सुखानुभव इति । सुखानुभवकाले रागो मनोव्यापार: तद्विशिष्टो हि सुखमनुभवति । स सर्वो व्यापार: क्लेशोपसंहितत्वाद्धर्माधर्महेतुः । तत्पूर्वश्च कर्माशयः प्रारब्धफल उपभुज्यते, भोगकाले चापर उपचीयते । ततश्च क्लेशमूल: कर्माशयः सति मूले तद्विपाक इत्युपपन्ने भवति ।

 तथा, सुखवेलायां सुखप्रत्यनीकभूतानि दुःखसाधनानि उपलभमानो द्वेष्टि, तथा सुखोपभोगपरिपालनव्यग्रतरमानसो मुह्यति चेति द्वेषमोहपूर्वव्यापार जनितोऽप्यस्ति कर्माशयः । अथवा द्वेषमोहावेव व्यापाररूपाविति तत्कृत एव |

 तथा, यश्चासौ सुखोपभोगः स नानुपहत्य नानुपहिंस्य भूतान्युपभोगः सम्भवतीति । उपभोग एवोपघातहेतुत्वादुपहन्तृत्वेन विवक्षित इति, समानकर्तकत्वम् । अन्योऽपि मदीयमेवोपभोक्ष्यत इति मन्यते, तत्रापि सर्वोपभोगसामर्थ्ययुक्तं धनमिति तस्मिन्नुपादीयमाने ध्रुवं परपीडा स्यात् । किमुत पीडयित्वैव यदुपादीयते । ततश्च हिंसाकृतोऽप्यस्ति कर्माशय: शारीरः । तदुपादानव्यापारस्य शरीरनिर्वर्त्यत्वात् ।

 एवमेकस्मिन्नुपभोगकाले बहुधा कर्माशयो लोभक्रोधमोहनिमित्त उपचीयते । तथा च रागद्वेषमोहविशिष्टत्वादनेकमुखकर्माशयविशिष्टः सुखानुभवः परिणममानः सन्ननुबन्धे दुःखीभवतीति परिणामदुःखतेत्युच्यते । विवेकिनस्त्वेवं पश्यतः सुखानुभवकालेऽपि दुःखमस्त्येव । तद्यथा-विषदिग्धतां ज्ञात्वा दध्योदनं भुञ्जानस्य ॥