पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/205

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ सूत्रम् ]

  ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥

[ भाष्यम् ]

 ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफलाः, अपुण्यहेतुका दुःखफला इति । यथा चेदं दु:खं प्रतिकूलात्मकमेवं विषयसुखकालेऽपि दु:खमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥

[ विवरणम् ]

विपाकाभिमुखं भविष्यतीत्यनवधारणात् । इयं गतिश्चित्रा दुर्ज्ञाना च भवति । चित्रा नाशावापाभिभवादिवैचित्र्यात् । दुर्ज्ञाना देशकालनिमित्तानवधारणात् ॥

 ननु चादृष्टजन्मवेदनीयस्य प्रायणेऽभिव्यक्तस्य एकमेव जन्म करोतीत्येकजन्मारम्भित्वमुक्तम् - तदिदानीं नाशावापाभिभवावस्थानादिवचनाद्वाध्येतेति चेत-न-उपपादितोत्तरत्वात् अदृष्टजन्मवेदनीयस्य नियतविपाकस्येवायं नियम इति । न तस्योत्सर्गस्य अस्मादनियमापवादान्निवृत्तिरिति । कथं[न] निवृत्तिः ? एकभविकः कर्माशयो दुर्ज्ञान इत्येवं न निवृत्तिः । अनियतविपाकस्याप्येकजन्मारम्भित्वं न प्रतिषिद्धमित्यर्थ: ।

 अथवा, उत्सर्गस्यापवादान्निवृत्तिरिति मत्वा नैकभविकः कर्माशयो दुर्ज्ञान इत्यनेन नञ् संबध्यते । यस्मादुत्सर्गस्यैकदेशस्यापवादो निवर्तको न सर्वस्य, तस्मान्नियतविपाक एकभविकः कर्माशयः सुज्ञान एव ॥

 अपरः कल्पः--इह कर्मगतिर्ज्ञातव्येति प्रकृतं, तस्यायमपवाद एकभविकः कर्माशयो दुर्ज्ञान इति । तत्रेतिशब्दो हेत्वर्थे । यस्माद्धेतोरौत्सर्गिकस्य कर्मगतिज्ञानस्य प्रकृतस्य एतस्मादपवादान्न निवृत्तिरिति, तस्माद्यथा ज्ञेया कर्मगतिस्तथा ज्ञातव्यैव । दुर्ज्ञाना इति दुःखेन ज्ञेयत्वमुच्यते क्लेशेन ॥ १३ ॥

 कर्माशय उपव्याख्यातो दृष्टजन्मवेदनीयश्च अदृष्टजन्मवेदनीयश्च । तस्यापि त्रिविधा विपाका जात्यायुर्भोगाः ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् । ह्वाद: सुखं, परितापो दु:खं, ह्लादश्च परितापश्च ह्वाद परितापौ, तौ फलं येषां ते ह्लादपरितापफलाः । तथा पुण्यं च अपुण्यञ्च पुण्यापुण्ये, ते एव हेतू येषां ते पुण्यापुण्यहेतवः, तेषां भावः पुण्यापुण्यहेतुत्वं, तस्मात्पुण्यापुण्यहेतुत्वात् । ते जात्यायुर्भोगाः पुण्यहेतुका: सुखफलाः । अपुण्यहेतुका दुःखफलाः । यथेदं दुःखं प्रतिकूलात्मकमेवं विषयसुखकालेऽपि दु:खमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥