पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/203

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५६
 पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 यत्रेदमुक्तम्-"द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते" ।

 प्रधानकर्मण्यावापगमनम् । यत्रेदमुक्तम् -ं"स्यात्स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षयालम् । कस्मात् ? कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति" इति |

[ विवरणम ]

 तदेतत्तन्त्रान्तरप्रसिद्धेनोदाहरणेन व्याचष्टे---यत्रेदमुक्तं द्वे द्वे ह वै कर्मणी शुक्लकृष्णे जन्मनि जन्मनि साधकस्य पुरुषस्याधिकृतस्य । एको राशिः स्वाध्यायादिपुण्येन कृतः पुण्यकृतः अपहन्तीतरमपुण्येन कृतं राशिम् । अथ वा पुण्यकृतः पुरुषस्य शुक्लकर्मराशिः कृष्णकर्मराशिमपहन्ति । तदिच्छस्व तस्मात् स्वच्छकर्माणि स्वकीयानि कर्माणि शुक्लानि सुकृतानि कर्तुम् । कुतः ? यतः इहैव अत्रैव तव शर्म सुखं शान्तिं कवयो वेदयन्ते कर्मविपाकविभागज्ञाः ज्ञापयन्ति ॥

 प्रधानकर्मण्यावापगमनमुदाहरणेन प्रदर्श्यते-स्वल्पसङ्करः अल्पीयान्, दोषावकरः । कुतः ? सपरिहारः परिहारसहितः । परिहारमपेक्षते, न तु परिहृतः । परिहारशक्त्युणयविज्ञानसमानाश्रय इत्यर्थः । सप्रत्यवमर्शः सप्रत्यवेक्षणः । कथमकार्यं मया क्रियते कदा नु निस्तरिष्याम्येतत् न पुनः करिष्यामीत्यापदि प्रवृत्तस्याकार्यं कुर्वतः प्राणस्थित्यादिनिमित्तम् ॥

{{gap}}कुशलस्य कर्मफलदोषपरिहारादिविभागविशारदस्य विदुषः । नायमपकर्षाय नायं स्वल्पः संकरः पुण्यफलात्प्रवृत्ताद्बहुतरादपक्रष्टुं, अपकृष्य च स्वकार्ये नियोक्तुं पर्याप्तः । अथ वा, कुशलस्य कर्मण एव नायमपकर्षाय पर्याप्तः । कस्मात् ? कुशलं हि मे । साधक एवं मन्यते । शुभं यस्मान्मम बह्वन्यदस्ति यत्रायं यस्मिन् बहुनि शुभे अयं सङ्कर आवापगतः स्वर्गेऽप्यपकर्षमल्पं करिष्यतीति