पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/202

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५५
साधनपदी द्वितीय:

[ भाष्यम् ]

 तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात्? यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः-कृतस्याविक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपक्वस्य नाशो यथा- शुक्लकर्मोदयादिहैव नाशः कृष्णस्य ॥

[ विवरणम् ]

 तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणानां, तेषां च विशेषोपपत्तेरित्यत इदमुच्यते--तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो योऽसौ ‘जन्मप्रायणान्तरे कृत' इत्येवमादिभाष्येण त्रिविपाकारम्भित्वनियम उक्तः, न तु अदृष्टजन्मवेदनीयस्य अनियतविपाकस्य । कस्मात् ? यस्त्वदृष्टजन्मवेदनीयः अनियतविपाकस्तस्य त्रयी गतिः ॥

 कथम् ? कृतस्याविपक्वस्य विनाशः नाशकालमप्राप्तस्यैव नाश: । यथा---प्रायश्चित्तादिना प्रतिषिद्धस्य कृतस्य नाशः ॥

 प्रधानकर्मण्यावापगमनं प्रधानकर्मणि नियतवेदनीये आवापापत्तिः प्रधानकर्मफलातिरस्कारेण स्वयमपि मन्दमन्दं फलं मध्यमनुप्रविश्य प्रयच्छति । यथा-सकलेषु तण्डुलेषु विपच्यमानेषु असकला अपि तण्डुलकणा उप्ता अल्पीयांसमर्थं साधयन्त्येव । नियतविपाकप्रधानकर्माभिभूतस्य वाऽप्यवस्थानं नियतविपाकं यत्प्रधानकर्म प्रारब्धफलं तेनाभिभूतस्य न्यक्कृतस्य विरुद्धदेशकालनिमित्तविपाकत्वादवस्थानमू । यथा-विजिगीषमाणयोरन्यतरेण प्रवृत्तराज्येनाभिभूतस्येतरस्यावस्थानं देशकालनिमित्तापेक्षया ॥

 तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव तपस्स्वाध्याययोगादिलक्षणस्य शुद्धस्योदयात् प्रायश्चित्तादिलक्षणस्य च, कृष्णस्य अशुद्धिरूपस्य हिंसादिलक्षणस्य प्रागेव वृत्तिलाभात् नाशः । इहैवेति त्वविवक्षितम् । जन्मान्तरेऽपि प्राग्वृत्तिलाभान्नाशोपपत्ते: । यथा कौनख्यादिनिमित्तपापविशेषाणां कौनख्यादिचिह्नैरवगम्य प्रायश्वित्तेन नाश: क्रियते ॥