पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/196

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
साधनपादो द्वितीयः

[ भाष्यम् ]

 न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । नचैकं कर्मानेकस्य जन्मनः कारणम्

[ विवरणम् ]

 किञ्चात: ? न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात्? बहुषु कर्मसु सत्स्वेकमेव कर्म जन्मैकं नारभत इति ॥

 यद्येकस्यैव जन्मारम्भित्वं, तदा अनादिकालप्रचितस्य संसारानादित्वादेकैकेन पुरुषेणासंख्येयमेकैकस्मिन् जन्मनेि कर्म प्रचीयते विरुद्धफलमविरुद्धफलं च ॥

 तत्र अवशिष्टस्य जन्मारम्भिकर्मव्यतिरिक्तस्य असङ्ख्येयस्य अनेकजन्मान्तरप्रचितस्य कर्मणः कर्मकलापस्य साम्प्रतस्य च वर्तमानजन्मप्रचितस्यानारब्धकार्यस्य फलक्रमानियमात् किं पूर्वजन्मोपचितकर्मराशिगतस्य कस्यचिदेव भविष्यज्जन्मारम्भित्वं, आहोस्विदिदानीन्तनजन्मकर्मराशिगतस्य कस्यचिदिति फलक्रमो न नियम्येतेति अनाश्वासो लोकस्य ॥

 किं पूर्वजन्मकर्मणा दुष्टेनादुष्टेन वा फलमारब्धव्यम् ? अथेदानीन्तनकर्मणा दुष्टेनादुष्टेन वा? इत्यविस्रम्भात् न कश्चिदग्निहोत्रादि कुर्वीत । नापि मोक्षाय समीहेतेत्यनाश्चासः प्रसक्तः, स चानिष्टः ।

 इदानीं प्रथमविचारणायां द्वितीयं पक्षं निराकरोति-न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? एकैकस्मिंस्तावज्जन्मनि अनेकं कर्मानुष्टीयते, तत्रैकैकमेव चेत्कर्मानेकस्य जन्मविपाकस्य जन्मपरिणामस्य निमित्तं भवेत्, ततोऽवशिष्टस्य आरब्ध कार्यादन्यस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्टः । फलक्रमानियमश्चेति पूर्वदोषोऽपि । नैवंभूतमनिष्टमभ्युपगन्तव्यम् । यत्तु ब्रह्महत्यादिकर्मणामेकैकस्यानेकजन्मारम्भित्वं, तस्य शास्त्रगोचरत्वात् ब्रह्महत्यादिविषयत्वमेवाभ्युपगम्यते ॥