पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/191

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीव्रसंवेगेन मन्त्रतपस्समाधिभिर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति ।

[ विवरणम् ]

अपुण्यकर्माशयोऽपि लोभप्रभवो यथा---चर्मणि द्वीपिनं हन्ति कुञ्जरं हन्ति दन्तयोः । कर्णस्य चास्त्रज्ञानलोभादनृतवचने । क्रोधप्रभवो यथा-ब्रह्महत्या । भारते(भाव)sप्यश्वत्थाम्नश्च । मोहप्रभवो यथा-संसारमोचकादीनां नहुषस्य च॥

 अस्मिताविद्ययोर्लोभक्रोधमोहैः प्रत्येकं सम्बन्धः । कथम् ? अहमधिक्षिप्तोऽस्मीति क्रुध्यति । अहं सुखमनुभविष्यामीति लुभ्यति । अहं मुह्यामीति मुह्मति ।|

 अविद्याऽपि सर्वत्रैव विपरीतदर्शन लक्षणा सम्बध्यते । नह्यसत्यामविद्यायामस्मितादीनां सम्भवोऽस्ति । रागस्तु लोभ एव । द्वेषस्तु क्रोधः । अभिनिवेशो विमोह एवान्तर्भवति ॥

 यत्तु मोहः पुनरविद्येति, तदविवेकसामान्यादुक्तम् । लोभक्रोधमोहास्तु परस्परनिरपेक्षा धर्मधर्मोत्पत्तिद्वारम् । तथा च वक्ष्यति--लोभक्रोधमोहपूर्विका इति ॥

 स दृष्टजन्मवेदनीयश्च स लोभक्रोधमोहप्रभवः कर्माशयो दृष्टजन्मवेदनीयश्च अदृष्टजन्मवेदनीयश्च ।

 कथं पुनः कर्मणां स्वरूपनिमित्ततुल्यत्वे कस्यचिद्दृष्टजन्मवेदनयित्वं कस्यचिददृष्टजन्मवेदनीयत्वञ्चेत्याह--यथा तीव्रसंयोगेन तीव्रोद्यमेन मन्त्रतपस्समाधिभिर्यथाप्रसिद्धरूपैस्तीव्रसंवेगानुष्ठितैर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा । ईश्वर उक्तः, देवता अदित्यादयः, महर्षयो भृग्वादयः, महानुभावा धर्मज्ञाननिरतमतयः, एत एव वा (तदेषां वा) । तीव्रतराराधनपरिनिष्पन्नः सद्यः परिपच्यते स तस्मिन्नेव जन्मनि । यथा नन्दीश्वरकुमारस्य ॥