पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/190

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
साधनपादो द्वितीयः



[ भाष्यम् ]

 यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते, तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥

[ सूत्रम् ]

॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥॥

[ भाष्यम् ]

 तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभयः।

[ विवरणम् ]

 तत् किमिवेति ? यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो मलः स्नेहनादिनिमित्तो यत्नेन चोपायेन क्षारादिविशिष्टोपायेन अपनीयते, तथा स्वल्पप्रतिपक्षाः तपस्स्वाध्यायेश्वरप्रणिधानयमनियमादियोगाङ्गानुष्ठानादिप्रतिपक्षाः स्थूला वृत्तयः क्लेशानाम् । सूक्ष्मास्तु महाप्रतिपक्षा इति । तपस्स्वाध्यायाद्यनुष्ठानप्रतिलब्धदीप्तिप्रकर्षविप्लवसम्यग्दर्शनमहाप्रतिपक्षा: सूक्ष्मा बीजशक्त्यपेक्षा इति ॥ ११ ॥

 किमर्थं पुनः क्लेशहानाय प्रयतत इत्याह--यतः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा अविद्यादयो मूलं जन्मकारणं यस्य कर्माशयस्य स क्लेशमूल: कर्माशय इति । आकर्मफलप्रदानादन्तःकरणे शेत इति कर्माशयः शुक्लकृष्णात्मकः । दृष्टं चादृष्टं च दृष्टादृष्टे जन्मनी तयोर्वेदनीयमनुभवनीयं फलं यस्य स दृष्टादृष्टजन्मवेदनीयः कर्माशयः । यो दृष्टादृष्टकर्मानुभवितव्यफलः कर्माशयः स क्लेशमूल इति सूत्रार्थः ।

 यस्य पुण्यापुण्यरूपस्य कर्माशयस्य यस्मिन् जन्मनि निष्पत्तिस्तस्य तस्मिन्नेव जन्मनि वेदनीयं फलं स दृष्टजन्मवेदनीयः । यस्य तु जन्मान्तरे वेदनीयं फलं सोऽदृष्टजन्मवेदनीयः कर्माशय इति ॥

 भाष्यमिदानीं व्याख्यायते-तत्र पुण्यापुण्यकर्माशयो लोभक्रोधमोहप्रभव इति, क्लेशमूलत्वं तस्याचष्टे । पुण्यकर्माशयो लोभप्रभवो यथा-स्वर्गे वा अत्र वा शुभं फलमनुभविष्यामीति स्वर्गकामपुत्रकामयागादिः । क्रोधप्रभवो यथा-विश्वामित्रस्याम्बायाश्च । मोहप्रभवो यथा-द्रौपद्याः कुम्भकर्णस्य च