पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/185

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१३८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोग इति ।

 तथा चोक्तम्[१]--"बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात्तत्रात्मबुद्धिं मोहेन" इति ॥ ६ ॥

[ विवरणम् ]

ध्यवसायस्वरूपयोः एकात्मतेव एकश्चासावात्माच तस्य भाव एकात्मता । इवशब्देनात्यन्तविविक्ततामाचष्टे । एकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ॥

 यस्मिन्नहंप्रत्यये चित्तपुरुषयोर्विवेको नोपलभ्यते सोऽयमहंप्रत्ययोऽस्मिताख्यः क्लेश उच्यते ।

 पूर्वत्र तु पुरुषोपकरणेऽन्तःकरणेऽनात्मन्यात्मख्यतिरिति विपरीतदर्शनमेवाविद्येत्युक्तम् । इह तु पुनर्बुद्धिपुरुषयोरविशेषदर्शनमेकस्वरूपापत्तिरिव दर्शनमस्मितेति विशेषः ॥

 तदेतदुक्तं भवति--भोक्तृभोग्यशक्त्योरत्यन्तविविक्तयोः अत्यन्तासङ्कीर्णयोः अविभागप्राप्ताविव सत्यां भोगः कल्पते । भोगहेतुरस्मिताभिधानक्लेश इत्यर्थः । सति ह्यहंप्रत्यये सुखितोऽहं दु:खितोऽहमिति सुखदुःखादिसम्बन्धो भवति ।तस्मादेतदेवमिति ।

 स्वरूपप्रतिलम्भे तु तयोः विवेके नाहं ममेति स्वरूपोपलब्धौ सत्यां बुद्धिपुरुषयोः कैवल्यमेव अविमिश्रतैव भवति । कुतो भोग इति । कारणे ह्यविशेषाहंप्रत्ययात्मनि सति कार्यं भोगः, तस्मिन्नसति कारणे न भोग इति ॥

 न हि मनसि चेतनावत्वमनध्यारोप्य सुखित्वं दुःखित्वं वा शक्यं प्रत्येतुम् । अहंप्रत्ययविषयो हि सुखदुःखप्रत्ययाधिकरणम् । 'अहं सुखी दुःखी चाहम्' इति सामानाधिकरण्यात् । तस्मादस्मिताख्योऽहङ्कारो भोगहेतुः ॥

 तथा चोक्तं--बुद्धितः परं पुरुषं बुद्धितः सकाशात् विभक्तं विलक्षणमन्यम् । कैर्गुणैर्विभाग इत्याह--आकारशीलविद्याभिः आकारेण वृत्तिसारूप्येण, शीलेन बुद्धिप्रतिसंवेदितथा । विद्यया चैतन्यस्वरूपतया । अथवा आकारेण शुद्धानन्तस्वरूपत्वेन, शीलेन अपरिणामित्वादप्रतिसंक्रमत्वेन, विद्यया चितिशक्तिस्वरूपतया । तदेतैर्धर्मैर्बुद्धितो विभागः ॥


  1. पञ्चशिखाचार्येण.