पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/180

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 सर्व एवामी क्लेशाः अविद्याभेदाः । कस्मात् ? सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते । तदेवानुशेरते क्लेशाः विपर्यासप्रत्ययकाले उपलभ्यन्ते क्षीयमाणाञ्चाविद्यामनु क्षीयन्त इति ॥ ४ ॥

 तत्राविद्यास्वरूपमुच्यते--

[ सूत्रम् ]

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥

[ विवरणम् ]

 यस्मात्ते पुनरभिव्यक्ताः पुनश्च तिरोहिताः पुनरप्यभिव्यञ्जिष्यन्ते च, तस्मात्प्रसुप्ताद्यवस्था अपि प्रतिपक्षविधानाय वक्तव्या एव, क्लेशत्वानतिक्रान्तत्वात् ।

 इदानीमुपसंहरति--सर्व एवामी क्लेशा अविद्याभेदाः ।कस्मात् ? यस्मात् सर्वेषु अस्मितादिषु अविद्यैवाभिप्लवते प्रतरति, उद्भूता दृश्यते ॥

 किञ्च--यदविद्यया वस्त्वाकार्यतेप्रकल्प्यते तदनुशेरते तद्विषया उपजायन्ते क्लेशाः रागादयः । यथा स्त्र्यादिपिण्डे हेयेऽपि भोग्योऽयमित्यविद्यया परिकल्प्यात्माभिमानं कृत्वा रज्यते । धर्मज्ञाने विपरीतं परिकल्प्य द्वेष्टि ॥

 कथं पुनस्तदेवानुशेरते इति--यस्मात्विपर्यासप्रत्ययकाल एवोपलभ्यन्ते । इतश्चाविद्याभेदाः, यस्मात्क्षीयमाणामविद्यामनु क्षीयन्त इति ।अविद्याप्रणाशानुप्रणाशिनो हि क्लेशा अस्मितादयः । न ह्यसत्यामविद्यायां कश्चिदपि क्लेशः सम्भवति ॥ ४ ॥

 तत्राविद्यास्वरूपमुच्यते । किं पुनरविद्यास्वरूपाख्याने प्रयोजनं ? तत्स्वयमेव भाष्यकृदाख्यास्यते 'अविद्या मूलमस्य क्लेशसन्तानस्य'इत्यादिना । अज्ञाते च क्लेशसन्तानमूलस्वरूपे तन्मूलोन्मूलनं न शक्यं कर्तुमिति तत्स्वरूपमाख्यायते ॥