पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/178

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
पातञ्जलयोगसूत्रभाष्यविवरणे

 यश्चापि लब्धवृत्तिः स उदार इत्याख्यायते । विच्छिन्नो नाम स भवति, यः क्वचिदुपलब्धः पुनरुपलभ्यते । यथा सरस्वतीस्रोतः । न हि रागोदये क्रोधः क्वचिदपि दृश्यते । तस्मान्न विच्छित्तिर्नाम धर्मोऽस्ति । अदर्शनात् ॥

 अत्रोच्यते--यद्यदर्शनाद्विच्छेदो नास्ति, तदा रागस्य क्वचिद्दृश्यमानस्यान्यत्रादर्शनादभावोऽस्तु । नन्वस्त्वेवाभावः, अन्यत्रादर्शनात् । न हि । कस्मात् ? क्वचित् दृश्यमानत्वादेव । न हि विषयान्तराभिमुखो न भवतीति धर्मिण्यपि चेतसि नास्ति । न हि चक्षुः कदाचिद्गजाभिमुखं न भवतीति घटाभिमुखप्रवृत्तं सन्नास्ति । घटाभिमुखदर्शनादेव । तदेतदाह--क्वचित् दृश्यमानो न विषयान्तरे नास्तीत्यादि

 तथा क्रोधोऽपि रागेणोद्भूतेनाभिभूतत्वाद्विच्छिन्नदर्शनो भविष्यति,सरस्वतीस्रोतोवदेव । स हि रागो विषयान्तरे प्रसुप्तः तनुर्वा । तदाभिमुख्येनादृश्यमानविशेषत्वात् ॥

 कः पुनः प्रसुप्तिविच्छेदयोर्विशेषः ? यावतोभयत्रादर्शनमविशिष्टम् ।उच्यते--प्रवृत्तदर्शनप्रबन्धस्यान्तराविरोधिनाऽनुबद्धत्वाददर्शनं विच्छित्तिरदग्धस्य ॥

 प्रसुप्तिः पुनर्निमित्तेषु सत्स्वप्यदग्धबीजस्यैवासत्यपि विरोधिनाऽभिभवे न्यग्भूततया बीजरूपेणावस्थानम् ॥

 ननु चैवं सति "स(न)हि तदा प्रसुप्तस्तनुर्वे"ति विरुद्धं, प्रवृत्तेरदर्शनप्रबन्धो हि विषयान्तरेण दृश्यते--न--विषयान्तराभिमुख्यस्य विवक्षितत्वात् । विषयान्तराभिमुख्यं नाम यो रागस्य धर्मेः स हि तदा प्रसुप्तः तनुर्वा | न रागः सर्वेदा आमनैव प्रसुप्तस्तनुर्वा । क्वचित् दृश्यमानत्वादेव । क्रोधः प्रसुप्तस्तनुर्वा आत्मनैव रागकाले सर्वविषयेषु न दृश्यते ॥

 अथवा विछिन्नोदाहरणान्तरप्रतिपादनार्थमेव 'रागश्च क्वचि'दित्यादि भाष्यम् । कथं ? द्विप्रकारो विच्छेदः प्रदर्शयिष्य(ति) ते । एकस्तावत्प्रवृत्तदर्शनप्रबन्धस्य विरोधिनाऽभिभवात्सर्वत्रादर्शनम् । यथा दर्शितं'रागकाले क्रोधस्यादर्शना'दिति ॥

 तथाऽयमन्यो विषयविशेषे दृश्यमानस्यैव विषयान्तरे प्राप्तिनिमित्तस्यादर्शनम् । यथा चैत्रस्य एकस्यां स्त्रियां रक्तस्य अन्यासु सतीष्वपि रागस्यादर्शनं