पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सोऽप्येवं वादयामान पटहं प्रकटाधरम् ।
अकालक्षेपमेणाक्षि स्रजा क्रीणीहि मामिति ॥ १३३ ।।
गुणैः कुमुदकुन्देन्दुसुन्दरैः सा वशंवदा ।
तस्य कण्ठे निचिक्षेप स्रजं कुजकृतेरपि ॥ १३४ ॥
कृतकोलाहलाः सर्वं वृते पाणविकं नवा।
जरासन्धाज्ञया योद्धमुपनकामिरे नृपाः ।। १३.५ ॥
तं पाटहिकमप्यूगकुर्वाणं रुधिरं प्रति ।
तं पराक्रमिणश्चक्रुः कुन्ताकुन्ति दरशरि ॥ १३६ ।।
उद्बुद्धप्रबलकोधो रुधिरम्नानरोधयत ।
न हि क्षुभ्यन्ति गौण्डीराः प्रन्यर्थियु बभ्यपि ॥ १३७ ॥
अथ प्रत्यर्थिभूपाले रुधिर विधुगाने ।
तः सम तौयिकम्तृण नमरायोतिष्ठत ॥ १३८ ।।
नभश्चरोपनीतेन सायुधेन ग्थेन (ह) मः ।
ते(ता)नेकोऽपि पिनष्टि स्म म चैरिनिमिरायगा ॥ १३० ॥
अबलं म्बबलं बीथ्य जरासन्धो धराधयः ।
देवं समुद्रमादिक्षत्तत्याक्रमणरेन ॥ १४० ॥
तौर्यिकोऽयमिति ज्ञान्या सावज्ञम (मोऽ) भ्यरेणयन् ।
[तेन] निलुम्पता (तेन) सैन्यं निन्ये देवोऽपि विस्मयम् ॥ १४१ ॥
रूपाद्विसदृशं तेजस्तस्य पश्यन्स्वयं ततः ।
देवः शौर्यपुराधीशः शरं धनुषि संदधे ॥ १४२ ।।
तेनापि प्रहितं देवो विनीतमिव सेवकम् ।
एवं साक्षरमद्राक्षीत्पादाने पतितं शरम् ॥ १४३ ॥
कौतुकेन तमादाय व्यक्ता मुक्ताफलोपगाम् ।
तत्रोच्चैर्वाचयामास देवस्तामक्षरावलीम् ॥ १४४ ॥
शवदाहमयं छद्म कृत्यागाद्यः पुरा पुरात् ।
स ते पादाम्बुजं देव वसुदेवो नमस्यति ।। १४५ ॥