पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४० काव्यमाला

स्मरस्तस्मिन्नपि शरैर्निशितैः प्रहरेद्यदि ।
सुभगः सुस्थितंमन्यः स मां किं न स्मरेत्ततः ॥ ५०५ ॥
गण्डोपर्यपरो ह्येष विकटः पिटकोदयः।
उन्निद्रश्चन्द्रिकावीचिरिन्दुर्यदयमुद्गतः ।। ५०६ ॥
विपर्येति विपर्यस्तैर्भाग्यैर्भुवनमप्यदः ।
मम येनोत्सुकायन्ते चन्द्रस्यापि मरीचयः ॥ ५०७ ॥
हेतोः कुतोऽपि तातो मां न तस्मै दातुमीहते ।
हा हा मातर्निराशासि शरणं मृत्युरेव मे ॥ ५०८ ।।
ततस्तामभ्यधाद्धात्री वत्से मासोत्सुका भव ।
दुष्पापः प्राप्यते प्रेयान्कृशोदरि किमुत्सुकैः ॥ ५०९ ॥
उपायं चिन्तयिष्यामि कंचिदव्यभिचारिणम् ।
झटित्येव यदाकृष्टं द्रष्टासि पुरतः प्रियम् ॥ ५१० ॥
इत्थमाश्चास्यमानापि यादवेन्द्रसुता यदा।
मृशं लब्धात्मलाभेन संतापेनाभ्यभूयत ।। ५११ ।।
तदा धात्री ययौ दूरं नवपल्लवहेतवे ।
वरन्ते भृशमाप्ता हि खजनव्यसनोदये ॥ ५१२॥
अथान्तश्चिन्तयामास यादवेश्वरनन्दिनी ।
दृष्ट्वा निरन्तरायोऽयं समयो मम मृत्यवे ।। ५१३ ॥
विचिन्त्येति/दृढा बद्धनीविः संयमितांशुका
अशोकपादपस्याधः सन्नद्धोहन्धनाय सा ॥ ५१४ ॥
इह संनिहिताः सर्वाः शृण्वन्तु वनदेवताः ।
जन्मान्तरेऽपि भूपालः पाण्डुरेवास्तु मे पतिः ॥ ५१५ ॥
अभिधायेति शाखायाः कण्ठे पाशं व्यधात्पृथा।
अयं प्रायः प्रतीकारः स्त्रीणां हि व्यसनोदये ॥ ५१६ ॥ (युग्मम्)
पाशालम्बितमात्मानं सा स यावद्विमुञ्चति ।
असिधेनुकरस्तावद्धात्रीपतिरधावत ॥ ५१७ ॥