पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।

असौ तव चिन्मत्क्लेश()दाता सपदि कामितम् ।
देवतोपहितानां हि वस्तूनां महिमाद्भुतः ॥ ४९२ ॥
अदृश्यीकरणं वश्यीकरणं व्रणरोहणम् ।
विषनिग्रहणं चास्याः प्रथमः कुसुमोद्गमः ॥ ४९३ ॥
शतकृत्वश्च निर्णीतप्रभावेयमिति ब्रुवन् ।
पाण्डोस्तामर्पयामास बलाद्विद्याधरेश्वरः ॥ ४९४ ॥
इयं संक्रामतु प्रीतिरावयोः पुत्रसंततौ ।
स किं स्नेहो न यः पुंसां संतानमनुधावति ॥ ४९५ ॥
इत्याख्याय विशालाक्षे स्वपुरीं समुपेयुषि ।
मुद्रिकां तां धरित्रीशः पर्यवत्त निजाङ्गुलौ ॥ ४९६ ॥
दृष्टप्रतिकृतिं कुन्तीं पाण्डुश्चित्ते चकार च ।
तदात्मानमपश्यञ्च तत्र यत्रास्ति सा वने ॥ ४९७ ॥
तत्र तां निमृतं धात्र्या समं विश्रम्भभाषिणीम् ।
अदृश्य एवं शुश्राव प्रजानामधिभूरिति ।। ४९८ ॥
दूरं तयानया मातर्दुःस्थयावस्थया मम ।
कथंचिद्दिवसो यातः कथं यास्यति यामिनी ॥ ४९९ ॥
जलार्द्रया न यच्छुष्कं शुष्कमेमिश्च पङ्कजैः।
मम निर्वर्ण्यतामेषा वपुःसंतापवर्णिका ॥ ५००॥
मुक्ता मुक्ताकलापस्य मुक्ताः संतापशान्तये ।
ध्यानास्फोटं स्फुटन्ति स पश्य मातर्ममोरसि ॥ ५०१ ॥
मृणालवलयैरेभिरेमिश्चन्दनचर्चनैः ।
अलं मातरलं मातः किमु स्वं क्लेशयिष्यसि ॥ ५०२ ॥
कोरकेण समाख्यातः स शीतद्युति शीतलः ।
मातर्मयि कथंकारमग्नेरपि विशिष्यते ॥ ५०३ ॥
निर्मन्तुमपि मां बाणैर्बाधते कुसुमायुधः ।
तिरस्कृतोऽपि रूपेण न तं हन्ति मनागपि ॥ ५०४॥