पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।.

पराक्रमेण रूपेण विनयेन नयेन च ।
असमः सैष मातस्ते जामाता प्रतिभाति मे ॥ ४६६ ॥
भाग्यान्याविर्भविष्यन्ति न जाने कीदृशानि मे ।
विघटन्ते हि कार्याणि प्रतिकूले विधातरि ।। ४६७ ।।
अथादिष्टो विशां पत्या प्रातराकार्य कोरकः।
पाण्डवे पाण्डुरोगित्वान्न दातासि निजां सुताम् ॥ ४६८॥
कोरकेण नरेन्द्रोक्तं पुरुषाय न्यवेदयत् ।
तेनापि भीष्मपाण्डुभ्यां हस्तनापुरमीयुषा ॥ ४६९ ॥
एकान्ते तं नरं नीत्वा पाण्डु: पप्रच्छ सादरम् ।
ब्रूहि राजसुता भद्र किं तु भय्यनुरज्यते ॥ ४७० ॥
सोऽशंसद्देव तां वेद्मि रागिणीमिङ्गितैस्त्वयि ।
तदा त्वां वर्णयामास कोरकः क्षितिपाप्रतः ॥ ४७१ ॥
भृशं रोमाञ्चितौ तस्याः कपोलफलको तदा।
निमेषविमुखे जाते नेत्रे स्फारितपक्ष्मणी ॥ १७२ ॥
सा श्रोत्रपुटमाधत्त निषिद्धविषयान्तरम् ।
सवेपथु वपुर्यष्टिभुवाह च मुहुर्मुहुः ॥ ४७३ ॥
मन्मथेनाथ पृथ्वीश पञ्चभिर्युगपच्छरैः।
प्रहतः प्राप तं तापं येन नाप रतिः धाचित् ॥ ४७४ ॥
क्षणं तस्थौ नृपः सौधे धारायन्त्रगृहे क्षणम् ।
क्षणं पल्लवपल्ल्याङ्के कौसुमनस्तरे क्षणम् ॥ ४७५ ॥
जलार्द्रचन्दनं चन्द्रकर्पूराण्यपि भूपतेः ।
विलुम्पन्ति स संतापं न सरज्वरसंभवम् ॥ ४७६ ।।
अविन्दन्नरविन्दानामपि तल्पे रतिं क्वचित् ।
ययावुपवने पाण्डुः पुष्पाडम्बरबन्धुरे ॥ ४७७ ॥
कुन्तीविरहदाहार्तिप्रतीकारचिकीर्षया ।
तत्र प्रतिद्रुः विश्राम्यन्सोऽद्राक्षीत्खदिरद्रुमम् ॥ ४७८ ॥