पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३६ काव्यमाला।

अथ शौर्यपुरे गत्वा समेतस्तेन कोरकः ।
कुन्तीविभूषितोत्सङ्गमपश्यद्यादवेश्वरम् ॥ ४५३ ॥
व्यजिज्ञपञ्च राजेन्द्र तवादेशागतोऽस्म्यहम् ।
अध्वक्रमात्सदामत्तहास्तिके हस्तनापुरे ॥ ४५४ ॥
उत्फुल्लपुण्डरीकाक्षस्तत्र पाण्डक्षितीश्वरः।
अदृश्यत शामेकः पार्वणश्चन्द्रिकोदयः ।। ४५५ ॥
नेत्रयोस्तत्र पुरत्ने गते विषयतां भया ।
अद्यापि रत्नगर्भेति भूरित्थं पर्यभाव्यत |॥ ४५६ ॥
तस्य पीनोन्नतावंसौ लीलाशैलौ नृपश्रियः ।
विशालं वीरलक्ष्म्याश्च तल्पकल्पमुरस्थलम् ॥ ४५७ ।।
प्रीणितार्थिजनस्तस्य पाणिः कल्पद्रुपल्लवः ।
विश्वनाणकृते बाहोः कः पुरीपरिधः पुरः ॥ ४५८ ॥
पितृतुल्यः पितृव्योऽस्ति पाण्डोर्भीष्म इति श्रुतः ।
स चित्रपटवृत्तान्तं सर्वं वेत्ति स मन्मुखात् ॥ ४५९ ॥
चक्रवर्त्यतिवर्तीनि तदङ्गे लक्षणान्यपि ।
शक्रोऽपि स्पृहयत्येव यस्मै स शास्ति विक्रमः ॥ ४६० ॥
पानं कलाकलापस्य विश्वस्य नयनोत्सवः ।
असौ योग्यो वरः कुन्त्या रोहिण्या इव चन्द्रमाः ॥ ४६१ ॥
कुन्तीं वरीतुं तेनायं प्रहितो निजपूरुषः ।
देव संप्रति कर्तव्यमेतस्या दिशतु खयम् ॥ ४६२ ॥
संभाव्य भूमिपालस्तमौदासीन्यस्पृशा इशा ।
प्रातरावेदयिष्याम इत्युक्त्वा व्यसृजत्तदा ॥ ४६३ ॥
उत्थितायां सभायां च कोरकः खं गृहं ययौ 1
प्रीता पाण्डुगुणैः कुन्ती कन्यान्तःपुरमाययौ ॥ १६४ ॥
पाण्डोरवनिमार्तण्डस्यावदातान्गुणान्रहः ।
धात्र्या निवेदयांचक्रे कुन्तीसाकूतमानसा ॥ ४६५ ॥