पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

धरणः पूरणस्तस्मादभिचन्द्राभिधोऽपि च ।
वसुदेवश्च दाशार्हो दशाप्येते प्रकीर्तिताः ॥४२७॥ (युग्मम्)
तेषामुपरि पुत्राणां सुभद्रां सुषुवे सुताम् ।
परमां मुदमध्यास्त यज्जन्मनि निजं मनः ।। ४२८॥
यज्जन्मलग्नमालोक्य ज्ञानिनोऽकथयन्निदम् ।
यद्भवित्री सवित्रीयं सम्राजामङ्गजन्मनाम् ॥ ४२९ ।।
जनानां प्रेषितं दुःखैः सुखैरुन्मुषितं पुनः ।
किं न जन्मोत्सवे तस्याः शुभोदर्कमभूद्भुवि॥ ४३० ॥
पुत्रजन्ममहेभ्योऽपि विशिष्टोऽन्धकष्णिना।
तस्या जन्मोत्सवश्चक्रे प्रीतिरत्र प्रयोजिका ॥ ४३१ ।।
कल्याणपुषि पौषेऽह्नि दीनोद्धरणपूर्वकम् ।
प्रीत्या पितृभ्यामेतस्या नाम कुन्तीति निर्ममे ॥ ४३२ ।।
सा बभूव शिशुत्वेऽपि कामं पृथुमनोरथा ।
पृथेति प्रथितामाख्या""मभजत्ततः ॥ ४३३ ।।
प्रापत्प्रसपत्कन्दर्पं सा क्रमान्नवयौवनम् ।
यत्र पित्रोवरस्यार्थे चिन्ता जागर्ति चेतसि ॥ ४३४ ॥
अस्याः स्वच्छन्दमुत्सङ्गखेलिन्यामन्यदा नृपः।
ज्येष्ठं समुद्रविजयं व्याजहार तनूरुहम् ॥ ४३५ ॥
एतस्या मर्म वत्सायाः को नाम भविता वरः ।
इति मे वत्स महतीं चिन्तामुच्छेत्तुमहेसि ॥ ४३६ ॥
सोऽप्यभाषिष्ट यद्येवं प्रेप्यतां कोऽपि पूरुषः ।
देव देशेष्वशेषेषु वरवीक्षाविचक्षणः ।। ४३७ ॥
यथा स प्रतिभाप्रौढोऽभिरूपो रूपशालिनम् ।
सुशर्मं सदृशं शुद्धान्वयमन्वेषते वरम् ॥ ४३८ ।।
स्वयंवरे तु दोषोऽयं यदेकस्सिन्वरे वृते ।
ईर्ष्याया कलहायन्ते नितान्तमपरे नृपाः ॥ ४३९ ॥