पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम्।
३३
राज्यं च यौवराज्यं च तयोर्दत्वा यथाक्रमम् ।
ययौ तपस्यामध्यास्य दिवं सूरनराधिपः ।। ४१४ ॥
रामलक्ष्मणयोः साम्यं तैस्तैस्तो भेजतुर्गुणैः ।
ताभ्यां परमरातिभ्यो वनक्लेशः समर्पितः ॥ ४१५ ॥
दत्त्वा शौरिः सुवीराय राज्यमुज्जृम्भवैभवम् ।
खयं कुशार्तदेशेषु विजहार यदृच्छया ॥ ४१६ ॥
स तेषु वासवस्पर्धिशौर्यः शौर्यपुरं व्यधात् ।
श्रीपतीन्विभ्रता भूरी जिग्ये येनामरावती ॥ ४१७ ॥
अन्धकवृष्णिप्रमुखास्तत्र शौरेस्तनूरुहः ।
वभूवुर्बहवो बाहुस्थामसंस्थापितश्रियः ॥ ४१८॥
शौरिर्वितीर्य साम्राज्यं सुतायान्धककृष्णये ।
प्रतिगृह्य परिव्रज्यां शिवश्रियमशिश्रियत् ॥ ४१९ ॥
संजज्ञिरे सुवीरस्य भोजवृष्ण्यादयः सुताः ।
अम्लायन्यत्प्रतापेन शत्रुस्त्रीपत्रवल्लयः ॥ ४२० ॥
सुवीरो माथुरं दत्त्वा साम्राज्यं भोजकृष्णये ।
सौवीराख्यं पुरं कीर्तिसिन्धु सिन्धुपु निर्ममे ॥ ४२१॥
विहरन्नन्वहं तत्र वाप्यां वाप्यां वने वने ।
पुण्यप्रागल्भ्यलभ्यानि स सुखानि न्यसेवत ॥ ४२२ ॥
भुञ्जतो मथुराराज्यं भोजकृष्णेमहौजसः ।
उग्रसेनोऽसिसेनानामन्तकृचनयोऽभवत् ॥ ४२३ ॥
आसीदन्धकवृष्णेश्च सुभद्रेति सर्मिणी ।
निष्ठा यत्र सदाचारतारतम्यमुपाययौ ॥ ४२४ ॥
दिशां नाथा इव प्रौढा दशाभूवन्सुतास्तयोः ।
येषु नीतिनिवासेषु नाभवत्कोऽपि गोत्रहा ॥ ४२५॥
समुद्रविजयः पूर्वमक्षोभ्यस्तदनन्तरम् ।
स्तिमितः सागरश्चैव हिमवानचलस्ततः ॥ ४२६ ॥