पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२५ पाण्डवचरित्रम् ।

आगस्विनां च दण्डाय कोदण्डो मम पण्डितः ।
इत्युक्त्वा स क्षुरप्रेण तेषां केतूनपातयत् ।। ३१० ।।
अथ तेऽपि रथश्रेणिप्रारब्धपरिमण्डलाः ।
मध्ये कृत्य शितैर्भीष्मं पत्रिभिः पर्यताडयन् ।। ३११ ॥
अभ्यापतन्तो युगपन्निपीततपनातपाः।
तस्य ते विशिखाश्छायां तेनिरे नापनिन्थिरे ।। ३१२ ।।
वीरंमन्यतया दृप्तानन्यनिन्दापटीयसः ।
स तानवज्ञया पश्यन्मृगारातिर्मुगानिव ॥ ३१३ ॥
प्रतिक्षिपन्तः खच्छन्दमायुधान्युद्धतानि ते ।
जैत्रस्थामानमात्मानं मेनिरे जितकाशिनम् ॥ ३१४ ॥
इत्थं प्रगल्ममानेषु ससंरम्भेषु तेष्वथ ।
खिन्ना नरेन्द्रनन्दन्यः स्वं निनिन्दुर्मुहुर्मुहुः ॥ ३१५ ॥
धिगस्मान्मन्दभाग्यानां धुरि वर्तामहे वयम् ।
इतो भ्रष्टास्ततो भ्रष्टा भविताः सोऽधुना ध्रुवम् ॥ ३१६ ॥
क्वैते नृपाः परोलक्षाः के वायं दोद्वितीयकः ।
तदिदानीं विपन्नेऽस्मिन्विपन्नं नो मनोरथैः ।। ३१७ ॥
इत्थं ताः कुमुखीवर्वीक्ष्य भीष्मस्तत्कर्म निर्ममे ।
मूर्धानं धूनयद्भिर्यत्रिदशैर्ददृशे दिवि ॥ ३१८ ॥
निशितौ सर्वतो मुष्टया तान्प्रत्येक व्रणाकितान् ।
शरैश्चकार सुश्लोका खप्रशस्ति लिखन्निव ॥ ३१९ ॥
यावद्विपक्षमक्षेपं लघुहस्तः क्षिपन्निषून् ।
वीक्षांचक्रे शतैरेकोऽप्यसंख्यरात्मसंख्यया ॥ ३२०॥
भीष्मग्रीष्मरवेः क्षिप्तमार्गणैः किरणैरिव ।
काप्यल्पा अपि नैक्षन्त क्षत्रनक्षत्रजातयः ।। ३२१ ॥
राजैकः काशिराजस्तु विच्छायवपुरजसा ।
रणव्योमैकदेशस्थः स्तोकस्तोकं विलोकितः ।। ३२२ ॥