पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४ काव्यमाला।

तदानीं तत्र केषांचिदभ्यस्तस्तेयकर्मणाम् ।
मूलोन्मूलनदौर्गत्यस्तुत्यः शान्तनवोऽभवत् ॥ २९७ ।।
वीक्ष्य भीष्मं भयक्षोभाच्छिरस्तः स्रस्तबन्धनः ।
केनापि राजपुत्रेण किरीटो नोपलक्षितः ॥ २९८ ॥
नृपपञ्चाननाः केचिल्लीलालालसचेतसः ।
असिमुष्टिमवष्टभ्य यथास्थितमवस्थिताः ॥ २९९ ॥
अथ शौण्डीरदोर्दण्डाः केऽपि संभूय भूमिपाः ।
सद्यः संवर्मयामासुरसिवीरा हि काश्यपी ॥ ३०० ॥
पुलकोद्भेदमेदखिवपुषां पौरुषस्पृशाम् ।
तेषां वर्मत्रुटत्संघियुद्धसद्धं व्यधादृढम् ॥ ३०१ ॥
काशिराजपुरोगैस्तैर्भृशं सर्वाङ्गवर्मितैः ।
विपक्षक्षितिपैरेत्य भीष्मो भीष्ममभाष्यत ॥ ३०२॥
हंहो क्षत्रकुलोत्तंस किमक्षत्रं वितन्यते ।
अयं स्वयंवरध्वंसो महांस्ते हेतुरंहसाम् ॥ ३०३ ॥
श्रियः स्त्रियो वा माभूवन्नाहूता दुर्नयेन याः ।
विपदागर्तवर्ते यत्पातयन्त्येव ताः पतिम् ॥ ३०४ ॥
तत्प्रतीच्छ शरैस्तीक्ष्णैः पापस्यास्य व्यपोहकम् ।।
गुरुस्तवासदिष्वासः प्रायश्चित्तं प्रदास्यति ॥ ३०५ ॥
अथाभाषत गम्भीरधीरः शान्तनुनन्दनः ।
भो भूमिपालाः सुष्ठुक्तं युष्माभिायनिष्ठुरैः ॥ ३०६ ॥
परमुर्वी च कन्या च सर्वसाधारणी भवेत् ।
गृह्णातु स हि यस्यास्ति विक्रमो निपुणः पुनः ॥ ३०७ ।।
नैवास्ति विक्रमो यस्य स हास्यः स्पृहयन्नपि ।
दरिद्र इव रत्नानि विविधानि धनं विना ॥ ३०८ ॥
विक्रमेण धनेनैव विना यत्तस्करा इव ।
कन्यारत्नानि गृह्णीथ तद्यूयमपराधिनः ।। ३०९ ।।