पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् । २३

राजा विचित्रवीर्योऽस्ति जैत्रदोर्वीयदुर्जयः ।
एते सर्वेऽपि यस्याग्रे गुणैर्बहुतृणं नृपाः ॥ २८४ ॥
अनुभूय प्रियाभूय तस्य स्मरसमाकृतेः।
हस्तिनापुरसाम्राज्यं चिरं निविशताद्भुतम् ॥ २८५ ॥
विनयावर्जितोऽत्यन्तं तस्याहं बन्धुरग्रजः ।
तदर्थं रथमारुह्य युष्मानानेतुमागतः ॥ २८६ ॥
तस्मिंस्ता निस्तरङ्गेण रागेणाक्रान्तचेतसः ।
इदं गाङ्गेयवचनं तथेति प्रतिपेदिरे ॥ २८७ ॥
प्रतिपत्तिचलन्मौलिनृत्यत्ताटङ्करश्मिभिः ।
ताः स्फीतप्रीतयश्चक्रुस्तस्य नीराजनामिव ॥२८८ ॥
राज्ञां मनोरथैः सार्धं रथं भीष्मो न्यवर्तयत् ।
कुर्वन्कुण्डलितं चापमुच्चैः स्वरमुवाच च ॥ २८९ ॥
सर्वे शृणुत भो भूपाः प्रौढदोःस्थानशालिनः ।
युष्माकं पश्यतां सैष भीष्मः कन्या हरत्यमूः ।। २९० ॥
ततो वः कोऽपि जागर्ति यदि दोर्दण्डचण्डिमा ।
तदा कोऽप्यायुधं धत्तामयमूर्ध्वंदमोऽस्म्यहम् ॥ २९१ ॥
तदा क्षुब्धार्णवनिभो रङ्गक्षोभभवो ध्वनिः ।
स कश्चिदासन्मन्येऽसौ बिभिदे येन रोदसी ॥ २९२ ॥
रभसोत्थास्नुभूपानां कृष्णाभिः सिचयाञ्चलैः ।
भूगताभिर्मयं भूरि प्रसूतमसिधेनुभिः ॥ २९३ ।।
पलायनकृतेऽवश्यं व्यवस्यन्तोऽपि कातराः।
संबाधकृतसंरोधात्प्रचेलुर्न पदात्पदम् ॥ २९ ॥
मुक्ताकलापमुक्तानां चूर्णैः कीर्णावनिर्बभौ ।
अमेयगाड्ययशश्चन्दनेनेव चर्चिता ॥ २९५ ॥
रत्नाङ्गदानामन्योन्यकोटिघट्टनसंभवः ।
क्षोमाणि क्षोणिपालानामधाक्षीदाशुशुक्षणिः ॥२९६ ॥