पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

g पाण्डवचरित्रम्।

राज्यमाच्छेत्तुमुत्सिक्तैः शक्तैस्ते तनुजन्मभिः ।
आप्तश्रीः पुनरश्रीको भविता मत्सुतासुतः ।। २०६ ॥
इत्थं नानाधिवैधुर्यं भावि संभाव्य भूरिशः ।।
सुतायामायतौ तात पुनः स्खलति मे मनः ॥ २०७ ।।
इत्युक्तवन्तं तं दूष्यन्नन्तः शान्तनवोऽभ्यधात् ।
एतामपि तवेदानी चिन्ता व्यपनयाम्यहम् ।। २०८ ॥
शृणु त्वं व्योम्नि शृण्वन्तु सिद्धगन्धर्वखेचराः ।
ममैकं मुषिताशेषपापग्रहमभिग्रहम् ॥ २०९ ॥
स्वर्गश्च सापवर्गश्च यस्य ख्याता फलद्वयी।
आजन्ममन्मथोत्पातं ब्रह्मचर्यमतः परम् ॥ २१०॥
माता मातामहस्तातो भाविनो बान्धवाश्च ये।
एषामानन्दधुर्यस्य व्रतस्यास्य किमुच्यते ॥ २११ ॥
चारणश्रमणैः पूर्वमिति मे प्रतिपादितम् ।
प्रथमं च चतुर्थं च तेष्वनुपमे व्रते ॥२१२ ॥
प्रतिपेदे मया पूर्वं प्राणिनामभयव्रतम् ।
ब्रह्मव्रतमिदानीं तु मम भाग्यमहो महत् ॥ २१३ ॥
अस्तु त्रस्तविपद्धात तार्तीयकमपि तम् ।
पितृशुश्रूषणं नाम ममाजन्म निरत्ययम् ॥ २१४ ॥
इति प्रस्तुवतस्तस्य श्रद्धालोर्मूध्नि बन्धुरम् ।
भृङ्गबद्धखनोत्कर्षं पुष्पवर्षं दिवोऽपतत् ।। २१५ ॥
उच्चेरुरिति वाचश्च देवा धन्यासि जाहवि ।
त्वं चासि शान्तनो श्लाध्यः सोऽयमीहग्ययोः सुतः॥२१६ ॥
सर्वेऽपि ज्ञानिनो ब्रूत पृच्छामः खेचरा वयम् ।
यद्येतद्व्रतमारब्धं केनापि गृहमेधिना ॥ २१७ ॥
तत्त्वसत्वैकनिस्पन्दमयो यदयमाददे ।
ईदृग्ब्रह्मव्रतं भीष्मं भीष्मस्तेनैष गीयताम् ॥ २१८ ॥