पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१५ पाण्डवचरित्रम् ।

महाभाग महाभाग्यैरथ शान्तनुराप्यते ।
इत्थं निराकृथा यत्तत्सुष्ठु नानुष्ठितं त्वया ॥ १८० ॥
अवदन्नौपतिः प्रीतः कुमार शृणु कारणम् ।
शान्तनोरपि येनास्मि प्रार्थनाभङ्गहेतवे ।। १८१ ॥
सोऽन्धकूपे क्षिपेत्पुत्रीं ससापत्न्ये ददीत यः।
वसन्त्याः शान्तनोर्गेहे सपत्नोऽस्यास्त्वमेव हि ॥ १८२ ॥
सपत्नीतोऽपि तज्जातं नितान्तमतिरिच्यते ।
कोशातक्या फलेष्वेव रसः परिसमाप्यते ॥ १८३ ।।
नररत्न सपत्नोऽसि येषां तेषां कुतः सुखम् ।
जाग्रत्यसहने सिंहे मुखायन्ते कियन्मृगाः ॥ १८४ ।।
अप्रसन्नः प्रसन्नो वा भवान्येषां द्वयेऽपि ते ।
आपदा पदमाद्याः स्युः संपदामपरे पुनः ॥ १८५ ॥
कुमार मम दौहित्रो यस्तु भावी कथंचन ।
दूरे महोदयस्तस्य समीपे विपदः पुनः ॥ १८६ ॥
त्वां समुत्सृज्य राज्यश्रीः श्रीमन्किं वृणुते परम् ।
हित्वा वार्धि महासिन्धुः किं तल्लमुपसर्पति ।। १८७ ॥
यः सर्वकमनीयायाः श्रूयते जनकः श्रियः ।
प्रजानुरागजलधिः सोऽपि त्वय्येव जृम्भते ॥ १८८ ॥
स्नेहतो दुहितुः पश्य नायतौ दुःखमायतम् ।
प्रणयातिक्रमं तेन कृतवानस्मि ते पितुः ।। १८९ ॥
जगाद शान्तनोः सूनुर्मातामह महान्भ्रमः ।
तवैष यदिदं वाक्यं तुच्छोचितमुदाहरः ॥ १९० ॥
भिदेलिमा हि प्रकृतिः कुरुवंशान्यवंशयोः ।
भवेत्स्वभावो नोकः कलहंसवकोटयोः ॥ १९१ ।।
सापत्न्यमिति संबन्धो विवेकिनि कुरोः कुले।
अभूतपूर्व एवायं नैव विज्ञायते क्वचित् ।। १९२ ॥