पृष्ठम्:पद्मिनीपरिणयः.pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अथ अष्टमोऽङ्कः ॥

(ततः प्रविशति कासारः विदूषकश्च)

कासा-सखे ! किं गोपयसि स्नेहातिरेकभणितं मिथो वृत्तम् ?

विदू-वअस्स ! जाव जीमूअणासं जाणेमि ताव मह हिअआदो पदुमिणीए वुतन्तो ण बही णिग्गमिस्सइ (वयस्य यावज्जीमूतनाशं जानामि तावन्मम हृदयात्पद्मिन्या वृत्तान्तो न बहिर्निर्गमिष्यति)।

कासा-

वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
वत्सो मे कुमुदाकरः कपटतो जीमूतगेहं गतः ।
तस्यान्तःकरणं निमग्नमनिशं द्राक्कौमुदीरोचिषि
प्राप्ता साऽरिवशं कदेदमखिलं गच्छेद्विपाकं शुभम् ॥

विदू-कोमुईं सुहाअरजादं मत्तेभओ कस्स किदे घेत्त्तूण ठावेइ ? (कौमुदीं सुधाकरजातां मत्तेभकः कस्यकृते गृहीत्वा स्थापयति ?)

कासा-निजनन्दनस्य कलभस्य कलत्रिकरणाय ।

विदू-कुदो विळंबो तस्स विवाहे (कुतो विलम्बस्तस्य विवाहे?) ।

कासा-सुधाकरप्रार्थनया समागतोऽहं व्रतोपदेशायेति वदता शारदानन्देनोपदिष्टं व्रतं भर्तृचिरायुष्करमनुतिष्ठति सा । तदनन्तरं विवाह्येति मन्वानो मत्तेभोऽधिकं सुतस्य वयः काङ्क्षन् प्रतीक्षते व्रतसमाप्तिम् ।

विदू-कआ वुदसमती (कदा व्रतसमाप्तिः ?) ।

कासा-अचिरादिति मन्ये ।

विदू-बअस, कोमुईए आराहणस्स किदे सारआणंदेण कस्स हेदुणो देवआपडिमा पदुमिणीसरिसी किदा ? (वयस्य कौमुद्या आराधनस्य कृते शारदानन्देन कस्य हेतोः देवताप्रतिमा पद्मिनीसदृशी कृता ?) ।

कासा-को जानति तस्य योगिनो हृदयम् ?

81