सामग्री पर जाएँ

पृष्ठम्:पद्मिनीपरिणयः.pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये सप्तमोऽङ्कः

 (प्रकाशम्) आवुत्त । अपि कुशलम् ?

जीमू-राष्ट्रिय । अपि स्वागतम् ?

कुमु-यदि द्रक्ष्यामि भगिनीं, स्वागतमेव मे ।

जीमू-किमत्र संशयनिमित्तम् !

कुमु-(निश्वस्य) भगवन् वासुदेव ! प्रसीद शान्तमस्तु सोदरीविषयदृष्टं दुर्निमित्तम् ।

जीमू-कीदृशं तत् ?

कुमु-

स्वप्ने निरीक्ष्य जनको मम पद्मिनीं तां
ध्वस्तां स केनचिदरण्यमतङ्गजेन ।
मां प्राहिणोदधिकदूनमनास्स्वसार-
मावुत्तपत्तनमुपेत्य विचारयेति ॥

जीमू-हन्त । जीमूतपरिपालनप्रथमभाजनीभूतायां पद्मिन्यां किं दुर्निमित्तेनाकिञ्चित्करेण ।

कुमु-(वामाक्षिस्पन्दनमभिनयन्) आर्य । निर्हेतु स्पन्दते वामनेत्रम् । किं वा भविष्यति ? (इत्यश्रूणि मुञ्चति)

जीमू-भद्र । कृतं चापलेन ।

कुमु-

आस्कन्दने मे स्वसुरुग्ररूपो मत्तेभकः कौतुकितां दधानः ।
प्रतीक्षमाणः समयं सदाऽऽस्त इत्यन्तरङ्गं व्यथतेऽधिकं नः ॥

जीमू-

परितः पटलेनात्र भटानां शस्त्रधारिणाम् ।
भवने पाल्यमाने स किं कुर्यात्पद्मिनीं स्थिताम् ॥

कुमु-(स्वगतम्) जाल्म । तव भवनरक्षिणां जाग्रता मया दृष्टा खलु स्वरूपेण निर्गच्छताऽवरोधात् । (प्रकाशम्) आवुत्त ! तथा न मन्तव्यम् ।

उद्यानगामिनीमेतां मत्तेभप्रणिधिः पुरा ।
हर्तुमम्बरतो धावन्भास्करेण हतोऽपतत् ॥

जीमू-स को नाम ?

कुमु-तुहिनमण्डलाभिधेयः ।

77