पृष्ठम्:पद्मिनीपरिणयः.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S.V.ORIENTAL INSTITUTE

मिलि-

तत्तादृगोजसि रवावधुनाऽरतमस्मिन्
याति प्रकृष्टगुणशालिनि राजनीव ।
हिंसन्ति दुर्जनगणा इव लोकमत्र
ध्वान्तान्यनर्गलनिजप्रसराणि कामम् ॥

सन्तो यथा खगगणाः क्वचन प्रलीना
नीतिर्यथा सरसिजेषु विलीयते श्रीः ।
वैदुष्यवद्विफलतां नयनं प्रयाति
धर्मो यथा क्षयमुपैति जनप्रचारः ॥

कुबु-

चौर्यानुकूलश्चोराणां जाराभिसरणोचितः ।
स्वैरिणीनामयं कालः परेषां वञ्चनक्षमः ॥

मिलि-सखे । एतस्मिन्नेव महान्धकारसमावृतसमस्तव्योमावकाशे समये जीमूत: प्रतार्यः आवाभ्याम् । यदत्र स्वपन्ति भटाः ।

कुमु-सुप्ता भ्रमरिकेव भवतु भवान् मुहूर्त्तम् ।

मिलि-तथा (इति निष्क्रान्तः) ।

कुमु-(स्त्रीवेषं परिहृत्य मृदुपदविन्यासं परिक्रम्य) कोऽत्र राजमन्दिरद्वारे

(प्रविश्य)

दौवारिकः - क: पृच्छति ?

कुमु-झटिति निवेद्यतां महाराजाय कासारकुमारः समागत इति ।

दौवा-तथा (इति निप्क्रम्य पुनः प्रविश्य) इत इतो महाराजः ।

(प्रविशति जीमूतः)

कुमु-(दृष्ट्वा) (स्वगतम्)

जीमूतोऽयं कुमतिजनताग्रेसरो द्वारपाल-
प्रोक्तां स्यालस्तत्र स सजवायात इत्युक्तिमाशु ।
श्रुत्वा निद्रामपि परिहरन्नुत्थितो रक्तनेत्रो
भ्रश्यद्वस्त्राभरणकुसुमस्तूर्णमभ्येति धृतेः ॥

76