पृष्ठम्:पद्मिनीपरिणयः.pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये षष्ठोऽङ्कः

मधु-जहत्थं कहिअ तुह समस्सासणिमित्तं एव्व आअदह्मि । (यथार्थं कथयित्वा तव समाश्वासनिमित्त्तमेवागताऽस्मि) ।
अरु-भद्रे ! किं यथार्थम् ?
मधु-मए समं तुह्मे आअदा जदि सअं एव्व विण्णादं भवे जहत्थं । (मया समं युवां आगतौ यदि, स्वयमेव विज्ञातं भवेद्यथार्थम्) ।
अरु-सखे ! सह भद्रया गत्वा तत्त्वं जानीवः ।
भास्क-न मे रोचते राजमन्दिरोपसरणम् ।
अरु-सखे ! या मधुव्रता भवतः पुरा पद्मिनीप्राप्तिमार्गं प्रादर्शयत्, सैवेदानीमपि भवदनुकूलतां प्राप्नोति । ततस्तदीयमनुसर्त्तव्यं वर्त्म ।
भास्क-यथा रोचते सख्ये । (इति परिक्रामति) ।
मधु-इदो इदो । (इत इत:) ।
भास्क-(अप) सखे ! केवलमबलावचनमनुसृत्य परिहास्यतां प्राप्तौ भवाव इति शङ्के
अरु-(अप) वयस्य ! मा शङ्किष्ठास्तथा ।

अघटितघटनायां वा घटितविघटने यदस्ति चातुर्यम्
अबलासु तन्मनुष्ये देवे वा नेति निश्चयान्मन्ये ॥


भास्क-भद्रे! केन निर्मितोऽयं धरान्तर्गृहप्रवेशाय पन्थाः ?
अरु-सखे !

पार्श्वद्वन्द्वोल्लासिहस्तावलम्बो
नात्यायामोत्तुङ्गसोपानपङ्क्तिः
अश्रान्त्याऽङ्घ्रिन्यासयोग्योऽतिहृद्यः
शक्यो बालैरप्ययं शीघ्रमेतुम् ॥

 (सर्वे महीगृहप्रवेशं नाटयन्ति) ।

भास्क--

मसृणविमलचित्रग्रावभित्ति प्रमृष्ट-
स्फटिकतलमशेषैर्वस्तुभिर्दर्शनीयैः
विलसितमतितुङ्गे चोर्ध्वभागे वितान-
प्रभृतिभिरभिरामं मण्डनैर्भूमिवेश्म

2
67