पृष्ठम्:पद्मिनीपरिणयः.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये पञ्चमोऽङ्कः
किञ्च, तरवारिकरा वीरा धीराः कञ्चुकिनोऽधुना ।
रुन्धन्तु मन्दिरद्वारे इन्दिराया जनं द्रुतम् ॥

कासा-सखे ! तथा आदिश्यताम् ।

विदू-तह (तथा) (इति निष्क्रान्तः)

शार-भद्र ! वत्सो भक्तः कुमुदाकरः सह वयस्येन मिलिन्देन समायातु ।

कासा-कोऽत्रभोः । (प्रविश्य कञ्चुकी) एषोऽस्मि ।

कासाः-आहूयतां वत्सः सहवयस्यः ।

कञ्चु-तथा (इति निष्क्रान्तः) । (प्रविश्य विदूषकः) किदो णिदेसो । (कृतो निदेश:)

कासा-कथं सखे ?

विदू-गोवणिज्जं गूहिदुं जाणेमि अहम् । मुणइ मह घरिणी अ ।

(गोपनीयं गूहितुं जानाम्यहम् । जानाति मम गृहिणी च) ।

कासा-सखे ! यत्किञ्चिद्रहस्यं कथितं तव गृहिण्यां अवश्यं कथयिष्यसीति मन्ये ।

विदू-को संसओ । ताए ण कहिदं जदि णिद्दा मज्झ ण आअमिस्सइ ।

(कस्संशयः । तस्या न कथितं यदि निद्रा मम नागमिष्यति ।)

शार-(विहस्य) हन्त !

रहोवृत्ताम्बुपूरस्य गभीरान्मनसो नृणाम् ।
बहिर्निस्सृतये जज्ञे प्रणाली प्रमदाश्रुतिः ॥

कासा-सखे ! किं श्रुतं भगवतो वचः ।

विदू-मम घरिणी ण प्पमआ। (मम गृहीणी न प्रमदा)

कासा-किं पुमान् भार्या तव ?

विदू-रहस्सगोवणे परं पुरिसो एव्व मह घरिणी । (रहस्यगोपने परं पुरुष एव मम गृहिणी)

शार-राजन् ! विदूषकेण भार्यायामपि रहस्यमिदं गोपितं स्यात्तर्हि तिष्ठत्विह ।

विदू-तारिसपडिस्सुदेवि मोत्तूण एदं रहस्सं ण कहेमि । (तादृशप्रति तमपि मुक्तः एतद्रहस्यं न कथयामि !

51