पृष्ठम्:पद्मिनीपरिणयः.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये चतुर्थोऽङ्कः

भ्रम-हळा ! तुह वळ्ळ्हकरपरिसादो अणअं किं सुहासेअणं इव । (हळा वल्लभकरस्पर्शदन्यत्किं सुधासेचनमिव ।

भास्क-(स्वगतम्)

रोमोद्गमः समजनिष्ट मम प्रियायाः
संस्पर्शसम्भवसुखातिशयेन योऽङ्गे ।
तेनापि कञ्चुकितसर्वशरीरकं मां
कृन्तत्यतीव मदनस्य कथं पृषत्कः ॥

पद्मि-हळा ! किं असुळहं भाअहेअं संभावेसि । (किमपुलभं भागधेयं सम्भावयसि)

भ्रम-हळा ! सुळहं एव्व सम्भावेमि । जदो सो तुमस्सिं, तुमं तस्सिंवि समाणुराआ ।

(सुलभमेव सम्भावयामि । यतस्स त्वयि त्वं तस्मिन्नपि समानुरागौ)

पद्मि-(सौत्सुकयम्) हळा ! तस्स ममस्सिं अणुराओ मह वअ अहिओति कुदो जाणीअदि ।

(तस्य मयि अनुरागो ममेवाधिक इति कुतो ज्ञायते ।

भ्रम-तुहिणमण्डळं जेदूण जअळच्छीसमाळिंगेदोवि सो तुमं तहा पेरित अवन्ते ।

(तुहिनमण्डलं जित्वा जयलक्ष्मीसमालिङ्गितोऽपि स त्वां तथा प्रेक्षितवान् )

भास्क-सत्यमेतत् |

तस्याः कटाक्षालिङ्गलिन्दकन्यास्रोतो मुखं मे विशति स यावत् ।
तावन्मदीयेक्षणमत्स्ययुग्मं वेगोत्प्लुतं तद्वदनं व्यगाह ॥

पद्मि-तं पुणोवि दठठूण एक्कवारं वा किं सुहं अणुहविस्सम् ? ।

(तं पुनरपि दृष्ट्वा एकवारं वा किं सुखमनुभविष्यामि ?)

भ्रम-सहि ! सज्जो एव्व देवीपसादादो ताहिसं सुहं अणुहविस्ससि ।

(सखि ! सद्य एव देवीप्रसादात् तादृशं सुखमनुभविष्यसि)

पद्मि-कहं असम्भावणिज्जं संभाषेसि ? (कथमसम्भावनीयं सम्भावयसि)

भ्रम-संभावणिज्जं एव्व । (सम्भावनीयमेव)।

भास्क-(स्वगतम्) हन्त कालो याप्यते वृथालापेन सख्या ।

स्फुरति मम भुजोऽयं द्राक्सनाद्राङ्गिरं तां
रद्धन्तवमनपाने सम्भ्रमं याति विरहा ।
45