पृष्ठम्:पद्मिनीपरिणयः.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये चतुर्थोऽङ्कः
भवतु नतिरियं मे त्वत्पदाब्जे रमस्व
स्वजन इह मयि त्वं सर्वमागः क्षमस्व ॥
(इति प्रणमति) ।

भ्रम-सहि ! पेक्ख पेक्ख, तुह सज्जो मणोरहसिद्धिसूअअं सुहणिमितं णिपदइ दीवादो तेओपुप्फम् । (सखि ! प्रेक्षस्व प्रेक्षस्व, तव सद्यो मनोरथसिद्धिसूचकं शुभनिमित्तं निपतति दीपात्तेजःपुष्पम् )

भास्क-समाप्तैव सपर्या विपर्यासरहिता देव्याः मङ्गलदेवतायाः, यदियं वामेक्षणा निपीय पादोदकं निर्माल्यमादाय न्यस्यति चक्षुषोरुत्तमाङ्गे च ।

भ्रम-हळा ! करेहि देविं परिदो जवणिअम् । (हला! कुरु देवीं परितो यवनिकाम्)

पद्मि-(तथा करोति)

भ्रम-हळा ! मुहुत्तं एत्थ उवविसिअ विस्समदु होदी | (हला ! मुहूर्तं अत्रोपविश्य विश्राम्यतु भवती) ।

पद्मि-मह कहं विस्समो तं पिअजणं अपेख्खन्तीए । (मम कथं विश्रमः तं प्रियजनमपेक्षमाणायाः) ।

भ्रम-देवीपसादादो अविळम्बेण पिअं देक्खसि । (देवीप्रसादादविलम्बेन प्रियं द्रक्ष्यसि)

पद्मि-एत्तिअं काळं पूआपरत्तणेण विरहतावो ओसरिओ । दाणिं अदिरमणिज्जं एदं धरं पेङ्गतीए मह अहिओ होइ ! (एतावन्तं कालं पूजापरत्वेन विरहतापोऽपसृतः । इदानीमतिरमणीयमेतद्गृहं प्रेक्षमाणाया अधिको भवति)

भ्रम–मा चिन्तेहि । (मा चिन्तय)

पद्मि-कहं चिन्ताविरामो मह ? पावो जीमूओ पाणिं गहिस्सदि। (कथं चिन्ताविरामो मम । पापो जीमूतः पाणिं ग्रहीष्यति) (इति अश्रूणि मुञ्चति)

भास्क- यावन्तमानन्दमियं विधत्ते प्रेमातिरेकं मयि संवहन्ती ।

शताधिकं तं वितनोति तस्मादन्यत्र कृत्वा पुरुषे विरक्तिम् ॥

भ्रम-हळा ! समस्ससिहि । अत्थि सारआणन्दो । (समाश्वसिहि । अस्ति शारदानन्दः)

पद्मि-सोवि एत्थ दाणिं ण वट्टइ । (सोऽप्यत्रेदानीं न वर्तते)

भ्रम-जदो कुदोवि समए आअभिस्सइ । (यतः कुतोऽपि समये आगमिष्यति)

43