पृष्ठम्:पद्मिनीपरिणयः.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ चतुर्थोऽङ्कः

(ततः प्रविशति मधुव्रता । परिक्रम्यावलोक्य च)।

मधुव्रता-दिट्टिए विहदा सहि आअच्चइ । (दिष्ट्या विचिता सखी आगच्छति) ।

(प्रविश्य)

भ्रमरिका– अच्चरिअम् । (आश्चर्यम्)।

मधु-हळा ! मं सविहवट्टिणिं वि कुदो न पेख्खसि ? अहवा तारिसो तुगस्सिं राअवुत्तीसिणेही ।

 (मां सविधवर्नितीमपि कुतो न पश्यसि ? अथवा तादृशस्त्वयि राजपुत्रीस्नेहः) ।

भ्रम-सहि मा कुप्पेहि । किं वि अच्चरिअम् पेख्खिअ परवतह्मि ।

 (सखि ! मा कुप्य । किमप्याश्चर्यं प्रेक्ष्य परवशाऽस्मि ।

मधु-किं दं ? (किं तत् ?)

भ्रम-शारआणन्दसिस्सस्स तुहिणमण्डलेमि विक्कमविलसिदम् ।  (शारदानन्दशिष्यस्य तुहिनमण्डले विक्रमविलसितम्)।

मधु-रण्णा पेसिदा खु तं कावाळिअं जेदुं सेणा ! ।  (राज्ञा प्रेषिता खलु तं कापालिकं जेतुं सेना !) ।

भ्रम-गअणचारिणि तस्सि तिरोहिअरूअ सेण्णं किं करिस्सदि ?।

 (गगनचारिणि तस्मिन् तिरोहितरूपे सैन्यं किं करिष्यति ?)।

मधु-तत्थ गदा सेणा किं विफळा आसि । (तत्र गता सेना किं विफलासीत् ? )

भ्रम-सेणागमणादो पुव्वं एव्व कावाळिअं जेतुण रख्खिदा पिअसहं । तेण महाभाएण ।  (सेनागमनात्पूर्वमेव कापालिकं जित्वा रक्षिता प्रियसखी तेन महाभागेन) ।

मधु-हळा ! तं तारिसं पेक्खन्ती । पदुमिणाए मण केरिसम् ? । (हळा ! तं तादृशं प्रेक्षमाणायाः पद्मिन्याः मनः कीदृशम् ?) ।

भ्रम-सुबाहुबहकारिणि रामभद्दे जानईहिअअं केरिसम् ! ।

 (सुबाहुवधकारिणि रामभद्रे जानकीहृदयं कीदृशम् !)

मधु-जुत्तम् ! (युक्तम्)

36