सामग्री पर जाएँ

पृष्ठम्:पद्मिनीपरिणयः.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 1.
JOURNAL OF S.V. ORIENTAL INSTITUTE

भ्रम-हला ! मा धावेहि । समाअदो सो महाणुहावो तुमं रख्खिदुम् ।

(मा धाव! समगतस्स महानुभावस्त्वां रक्षितुम्) ।

पद्मि-(परावृत्य पश्यति)

भास्क- वित्रस्तमुग्धहरिणीनयनां भयेन

तां कम्पमानकुचकुम्भयुगां प्रियां मे ।
सम्पश्यतो हृदयमप्यभियातिमेनं
श्रृङ्गारवीररसयोः समुपैति काष्ठाम् ।

तुहि-किं मां रुणत्सि ? पश्य मे प्रतापम् ।

भास्क-तुच्छ ! किं जल्पसि दीनजनमात्रदुस्सहप्रसर ?

पद्मि– हला ! इदो परं णत्थि भअम् । तदो रुक्खन्तरे लीणाओ पेक्खम्मो दइदविलसिदम् ।

(इहः परं नास्ति भयम् । ततो वृक्षान्तरे लीने प्रेक्षावहे दयितविलसितम्) ।

भ्रम-दिट्टिए दिट्टो महाप्पहाओ! । (दिष्टा दृष्ट्योमहाप्रभावः ?) (इति पादपान्तर्हिते स्थिते)

हिमा-हद्धि ! हे । को वि बालो मह दइदं अहिंक्खिवइ । (हा धिक् ! कोऽपि बालो मम दयितमधिक्षिपति) ।

तुहि-रे जाल्म, किं कथयसि ?

उद्वेजयामि जनतां यदि सम्प्रवृत्तो
भूमीभृतोऽत्र महतोऽपि तिरस्करोमि ।
पीडामतीव जनयामि च विप्रयोगि-
चित्तेषु कोऽस्ति सदृशी भुवनत्रये मे[] ? ॥

हिमा-मन्द ! पिओ मे किं तुमं विमुञ्चे ? । (मन्द! प्रियो मे किं त्वां विमुञ्चेत् ?) ।

पद्मि-हला ! मम किदे पियस्स किं वि भवेत्ति वाउलंहि । (हत्य ! मम कृते प्रियस्य किमपि भवेदिति व्याकुलाऽस्मि) ।

भ्रम-न किं वि भवे । (न किमपि भवेत्)

  1. भूमीमृतः गिरिन् राज्ञश्च । विप्राश्च योगिनश्च, तेषां चित्तेषु ।
32