पृष्ठम्:पद्मिनीपरिणयः.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 1
JOURNAL OF S. V. ORIENTAL INSTITUTE

भ्रम-भअवंतसारदाणंदसंदिट्टमग्गेण देविं लच्छिं जदि आरहेसि किं दुल्लहो सो दयिदो ।

 (भगवच्छारदानन्दसन्दिष्टमार्गेण देवीं लक्ष्मीं यद्याराधयसि किं दुर्लभस्स दयितः) ।

भास्क-सखे ! मनोरथो मे पल्लवित इव । यतोऽस्मद्गुरोशारदानन्दस्य प्रसादपात्रमेषापि । किञ्च दर्शनप्रभृति सुदत्याः स्फुरति मे वामेतरलोचनम् । अपि च ।

साधारणीह गमने चरतां विमार्गे
सद्योङ्गना शशिमुखी सुपयोधराभा ।
ताराबलाविलसिता पुरतो ममासी-
त्स्वीयात्पदान्मयि विनिस्सरति प्रयातुम्[१]

पद्मि-हला ! पाओ जीमूदो मं (हला ! पापो जीमूतो माम्-) (इत्यर्धोक्ते मूर्च्छति) ।

भ्रम-हला ! समस्ससिहि । (समाश्वसिहि) ।

भास्क- मूर्च्छानिमीलिताक्षी स्तब्धाङ्गी वाचि मुद्रिता सुदती ।

मुकुलितपद्मा भ्रमरारवरहितेवाब्जिनी निबातस्था ॥

(पद्मिनीं निषिञ्चति हिमवारिणा भ्रमरिकरः)

पद्मि-(आश्वस्य) हला ! किं जीवेसि मं मन्दभाइणिं जीविदणिरासं ? ।

(किं जीवयसि मां मन्दभागिनीं जीवितनिराशाम् ?) ।

भ्रम-सहि ! तुमं विणा कहं मह जीवणम् ? (सखि ! त्वां विना कथं मम जीवनम् ?) ।

पद्मि-केवलं अत्तणो सुहं अहिलसन्तो मं पीडेसि ! । (केवलमात्मनस्सुखमभिलषन्ती मां पीडयसि !)

भास्क-सखे ! अतिक्रामति सुभ्रुवो विरहसन्तापः । तथाहि,

सख्या तापनिवारणाय करयोरग्रे मृणालीलता
विन्यस्ता वलयीकृता हरिमणीक्लृप्तेव संदृश्यते ।
शय्याऽम्भोजदलैः कृताऽऽतपभरम्लानेव सञ्जायते
धूमो देहनिषेचनप्रसृमरप्रालेयतोयादपि ॥
  1. विमार्गे चरतां विटानाम् । पक्षिपथचारिणाञ्च । साधारणी स्वर्गवंश्या नभोरूपयुवतिश्च । प्रयाणकाले वेश्याभिगमनं शुभनिमित्तमिति प्रसिद्धम् । ताराबली हारविशेषः नक्षत्रपंक्तिश्च ।
  2. 30