पृष्ठम्:पद्मिनीपरिणयः.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः
जीमूतकः सत्वरमेतु नाम[१]महोत्सवा स्याद्वसुधा समन्तात् ।
सञ्जातकीर्तिश्च दिशोऽप्यशेषा विद्युत्प्रदीपज्वलिता भवन्तु ॥

पुरो-द्रुतमानीयतेऽयं मया । (इति निष्क्रान्तः) ।

कासा-(स्वगतम्) पुरोवातो भूत्वा पुरत इह मां द्राक् कलुषयन्

प्रयातो जीमूतं पुनरपि तमत्राकलयितुम् ।
मया किं कर्तव्यं झटिति स च मत्तेभहतकः
समायातः क्रूरः किमिव मयि चेष्टेत मृदुले ॥

 हन्त ! पुराऽस्माकमुपकृतवानपि [२]स्वर्णश्रीदानेन जीमूतः सम्प्रति मर्यादातिलङ्घनेन शोकार्तिकारी विप्रलभ्यः संवृत्तः ।

 एष हि,

[३]वर्षातिभीमा भुवि वाहिनीर्द्राक् प्रसारयन् हन्ति चराचराणि ।
भिनत्ति भित्तीरपि दुर्गतानां धुनोति सर्वं सुमनोनिकायम् ॥

(नेपथ्ये कलकलः)

कासा-हन्त केयं तिमरावृति:, यस्या भीतो जनः शब्दायते ।

 (नेपथ्ये) वत्स! हन्यतामियं भवतः तिरस्कृतये जीमूतप्रवर्तिता तमोऽभिख्या दुष्टचारिणी ।

कासा-अयं शारदानन्दस्य कण्ठस्वर इव श्रूयते ।

 (पुनर्नेपथ्ये) भगवन्! भवदनुग्रहात् क्षणाद् विनाशयामि तां पापीयसीम् ।

कासा-कस्यायं मधुरगम्भीरो ध्वनिः अभिनवतारुण्यारम्भरमणीयस्य पुरुषधौरेयस्य ?

 (पुनः नेपथ्ये)यावत्स्वयं परिकिरन्निजगोसहस्रं

वत्सो जवेन समवर्द्धत तावदेव ।
सा पापिनी विलयमेति विलोचनं नः
कामं प्रसीदति मनः कुतुकं दधाति ॥

कासा-नूनमिदं भास्करविलसितम्। (इत्युत्थाय प्रतीक्षते) (ततः प्रविशति सवयस्येन भास्करेणानुगम्यमानः शारदानन्दः ) ।

  1. महान् उत्सवो यस्याम् । महत् उत्सवाः गिरिस्रुतजलं यस्यामिति च । कीर्तिः=यशः पङ्कश्च ।
  2. स्वर्ण श्रीदानेन=आवश्यकाले धनादिदानेन, सुअर्णस् श्रीदानेन, सुष्ठु जलदानेन । अन्यदूह्यम् ।
  3. वाहिनीः = भयङ्करसेनाः नदीश्च । अन्यदूह्यम् ।


17