पृष्ठम्:पद्मिनीपरिणयः.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE
नेत्रं विकासि दुहितुस्तव भास्करेण
कृष्टं पटस्थितिजुषा प्रतिकर्षतीव ।
लज्जा सुधाकरसुताकृतिलग्नमक्षि
हीस्ते सुतस्य तु समुद्धरतीव यत्नात् ॥

॥ उभौ निष्कान्तौ ॥

शार--रे कृतहस्त ! कौमुदीभास्करयोः प्रतिच्छन्द्वद्वयं शुद्धान्तं नीयताम् ।

कृत--तथा (इति निष्क्रान्तः) ।

शार--राजन् ! त्वरयति मां कश्चित् कार्यावेगः ।

कासा--यद्यर्हामि श्रोतुं, शुश्रूषे ।

शार--उदयधरश्चिरादधीतानेकविद्यं भास्करं भवान् अस्त्रकलाकुशलं कलयत्विति मां अभ्यर्थयते । ततस्तं निजान्तेवासिनं विधाय तत्प्रार्थनां सार्थीचिकीर्षामि ।

कासा–-स्वामिन् ! स महाभागः श्रीमान् भक्ता कथञ्चिदत्रानीतो यदि प्रतिच्छन्दालोकसफलीभूतयोर्लोचनयोर्विहितामसूयां श्रवणयुगस्य शमयितुकामोऽस्मि तत्सूक्तिमाधुरीप्रापणेन ।

शार--(स्वगतम्) अस्मदाशयमनुरुन्धे कासारप्रार्थना । (प्रकाशम्) पूरयिष्यते मनोरथस्ते ।

कासा--समागमिष्यति यदि पुरोवातः भणितव्यमुपदेष्टव्यमत्र भवता ।

शार--(कर्णे) (एवं वक्तव्यमिति कथयति ।)

कासा--(स्वगतम्) महान्तमुपायमन्तर्निधाय स्वयमेवमयं ब्रवीति । (प्रकाशम्) यथा रोचते गुरवे ।

शार--अनुकूल ! सज्जीकर्तव्या पुरोवातस्य सम्भावनासामग्री ।

अनु--यथाऽऽदिशति भवान् । (इति निष्कान्तास्सर्वे)

॥ इति श्रीपद्मिनीपरिणये प्रथमोऽङ्कः ॥

14