पृष्ठम्:पद्मिनीपरिणयः.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः
तरुणमपि तमांसि प्रेक्ष्य विध्वंसयन्तं ।
यमिह दधति वृद्धाश्चाञ्जलिं शुद्धभावाः ॥

पद्मिनी- वीक्ष्य (स्वगतम्) किं मअणो एसो ? तस्स वि एआरिसी सोहा णो सुदा । अहवा तस्स वि तादो पुरिसोत्तमो अणेण रूपेण सम्पत्तो ?  (किं मदन एषः । तस्याप्येतादृशी शोभा न श्रुता । अथवा तस्यापि तातः पुरुषोत्तमोऽनेन रूपेण संप्राप्तः) । (इति चिन्तयन्ती स्थिता )

कासा- (अपवार्य) स्वामिन्!

अन्यान् निरीक्ष्य वदनं विनिवर्तयन्ती
वत्साऽधुना तमिह भास्करमीक्षमाणा ।
चित्रेऽपि हन्त विकसन्नयनारविन्दा
साक्षाद्विलोक्य भगवन्नथ कीदृशी स्यात् ॥

शार- स्पष्टोऽभूदाशयोऽस्याः ।

कृत- सन्ति बहवोऽन्ये नृपकुमाराः पटेषु ।

पद्मि- इदो वरं णिवकण्णिआओ दस्सणिज्जाओ । (इत परं नृपकन्यकाः दर्शनीयाः)

शार- (अपवार्य) राजन् !

भास्करे सदृशे लग्नं पद्मिन्या हृदयं स्वयम् ।
नेतुमन्यत्र कश्शक्तो जानक्या इव राघवे ॥

कासा– कृतहस्त ! दर्श्यन्तां नृपतिकुमार्यः ।

कृत- भद्र !

कृतिकामेति विख्याता कृत्तिवासःप्रियाद्युतिः ।
एषा पुरुषसिंहस्य शंसत्युदयमुच्चगा ।।

कुमुदाकरः- पश्यामि । ततः ।

कृत-

दृश्यतां चारुरूपेयं विश्रुता रोहिणीच्छविः ।
यथाऽस्यां राजहृदयं न तथाऽन्यत्र रज्यति ॥

कासु-रज्यतु नाम कामम् ।

11