पृष्ठम्:पद्मिनीपरिणयः.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE
जामातुः प्रथमं प्रार्थ्यः स्नुषाया वा गुणो नृणाम् ।
इति सन्तर्कयश्चित्ते .......... निश्चयम् ॥

शारदा- रे कृतहस्त ! नृपतिकुमारान् आरात् पद्मिनीनयन्नपथं प्रवेशय ।

कृत– भर्तृदारिके, दृश्यताम् ।

अयं कलावान् सकलाभिनन्द्यो राजा मनोजोत्सवदानदक्षः ।

पद्मिनी- दस्सणिज्जो । दस्सेहि अवरं वि । (दर्शनीयः । दर्शयापरमपि) ।

कृत- अयं तु भौमो रिपुभावमेति यस्याधिमन्तर्विदधीत तस्य ।

पद्मिनी- एसो अह्माणं सआ मित्तभावं एव्व गच्छेउ ।

(एषोऽस्माकं सदा मित्रभावमेव गच्छतु)

कृत-

अयं बुधो नाम स राजपुत्रो यन्मित्रभावं लभते तनोति ।
तस्यार्थलाभादिकमेष जीवो दृष्ट्यैव धत्ते शुभभावपुष्टिम् ॥

पद्मिनी- एदे महव्वाणं वरा । तदो । (एते महात्मनां वराः । ततः)

कृत-

एष प्रतीतः कविनामधेयो यस्यानुकूल्यं भजतेऽत्र भावे ।
तस्याखिलान्यातनुते सुखानि निहन्ति सर्व विपरीतभावे ॥
एष इव कलत्रसुखं दातुं नान्यः प्रभवति ।

पद्मिनी- को एसो अवरो ? (क एषोऽपरः)

कृत- एष सौरिर्नाम ।

येषां दुःखे प्रवर्तेत तैस्सद्य.... ।
आराधनीयः क्षेमाय व्यथयेत्तानपूजितः ॥

पद्मिनी- किं अण्णो अथ्थि दट्टव्वो (किमन्योऽस्ति द्रष्टव्यः) ?

कृत- सन्ति बहवः ।

शार- (अपवार्य) अये कृतहस्त, अलमपरैः प्रदर्श्यतां भास्करः ।

कृत-

उदयधरतनूजो दृश्यतां पद्मवक्त्रे
हृदयरतिकरो यस्तेजसा नेत्रभाजाम्
10