पृष्ठम्:पद्मिनीपरिणयः.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः

अनु- नहि । प्रथमं तन्नियुक्तः पुरोवातः ।

शार- कीदृशी मत्तेभः ?

कासा- हतकः सहानुगैः मामाकुलीकृत्य पद्मिनीमपहर्तुं प्रतीक्षते समयम् ।

शार-आस्तामेतत् । भद्रायाः पद्मिन्या हृदयं कुत्रानुषजति ।

कासा- स्फुटं तन्नावगम्यते । (प्रविश्य दौवारिकः) किअहत्थो णाम चित्तलेहओ समअं पडिवाळेदि । (कृतहस्तो नाम चित्रलेखकः समयं प्रतिपालयति)

कासा- प्रविशतु ।

दौवा- (निष्क्रान्तः)

शार- स को नाम ?

अनु–नृपतिकुमारप्रतिच्छन्दग्रहणाय नियुक्तपूर्वः । (प्रविशति कृतहस्तः स्वहस्तन्यस्तचित्रपटनिकरः । प्रणमति सर्वान् ) ।

अनु-किमाचरितनिदेशोऽसि ?

कृत-अथ किम् ।

शार- किं केवलं नृपाणां कुमारा गृहीतरूपाश्चित्रे । आहोस्वित् तत्स्वसारश्च ?

कृत– द्विविधान्यपि न्यस्तानि चित्रे नृपत्यपत्यानि ।

शार– राजन्! चित्रावलोकाय तव पुत्रावपि समानीयेताम् ।

कासा- (अनुकूलमुखं प्रेक्षते) ।

अनु-अयमहमेवानेष्यामि तौ । (इति निष्क्रम्य पुनस्ताभ्यां सह प्रविशति) ।

कुमुदाकरः- (स्वगतम्) अहो मम चेतः शारदानन्दसन्दर्शनेन प्रसीदति ।

पद्मिनी- (स्वगतम्) दीसइ चित्तपडणिअरो । (दृश्यते चित्रपटनिकरः)

(उभौ पितरं योगिनश्च प्रणमतः)

शारदा-–

श्रेयांसमावुत्तमवाप्य भद्र भजस्व हर्ष कुमुदाकर त्वम् ।
प्रजावतीमेत्य सुजातशोभां भद्रे प्रमोदस्व च पद्मिनि त्वम् ॥

कासा- (अपवार्य) भगवन् ।

2
9